SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १ पूर्वजन्मनः संस्काराणां प्रभावः | जनक-जनन्योरुत्तमैः संस्कारैः सह बाल्येऽपि अमृतप्रवृत्तौ पूर्वजन्मन: संस्काराणां प्रभावो दृश्यते स्म। तैः संस्कारैः स विनाऽपि परप्रेरणां शिशुवयस्यपि दया-दानादिक्रियासु रुचिवान् आसीत् । कमपि प्राणिनं दुःखपीडितं दृष्ट्वा तस्य हृदयं सहसा आर्दीभूतं भवति स्म । षट्पञ्चाशदत्तरैकोनविंशतिशतसंवत्सरीये दुष्काले तस्य चतुर्वर्षदेश्यस्याऽपि बुभुक्षाविह्वलान् जनान् दृष्ट्वा एतेभ्य: यदि किञ्चित् प्रदीयते तदा वरमित्यादय: शुभविचारा: मनसि प्रादुर्भवन्ति स्म। (अयं प्रसङ्गस्तैः सूरीश्वरैः क्वचित् वार्ताप्रसङ्गे स्वमुखेनैव कथित आसीत् ।) अध्ययनम् । प्राथमिकधार्मिकसूत्राणामङ्कानां चाऽभ्यासः गृह एव सम्पन्नः । तदनु प्राय: अष्टवर्षवयसि छगनलाल-नामकस्याऽध्यापकस्य पाठशालायां तस्याऽध्ययनं प्रारब्धम्। अन्यबालकापेक्षया तेन बुद्धेस्तैक्ष्ण्यात अभ्यासे स्थैर्याच्च स्तोकेनैव कालेन शोभनतरमध्ययनं कृतम्। व्यावहारिकाभ्यासेन सह धार्मिकाभ्यासोऽपि अवश्यंकर्तव्य: इत्याशयेन पित्रा जसराजाभिधधार्मिकशिक्षकपार्वे तस्य धार्मिकाभ्यासोऽपि कारितः । ततो तृतीयकक्ष्यां यावत् बोटादनगरेऽध्ययनं कृत्वा व्यवसायार्थं उगामेडीतिनामकं ग्रामं गतवता पित्रा सह सोऽपि गतवान् । तत्रैव चाऽग्रेतनमध्ययनं प्रारब्धम् । किन्तु तत्र तस्य मनो न लग्नमतो पुनरपि स बोटादनगरं प्रतिनिवृत्तः । तत्र च पुरातनपाठशालायामेवाऽभ्यासः प्रारब्धः । षण्मासानन्तरं पाठशालायां गतवानपि मतिनैपुण्येन सर्वानपि पाठान् शीघ्रमेव हृदयसात् कृतवान् सः।। श बाल्येऽपि सत्यनिष्ठा व तदा तु प्रायः द्वादशवर्षीयः स पञ्चमकक्ष्यायां पठन्नासीत् । एकदा परीक्षाकालेऽध्यापक: प्रष्टव्यप्रश्नानामुत्तराणि स्वयमेव कृष्णपट्टिकायां लिखित्वा छात्रेभ्यो दर्शयन्नासीत् । एतद् दृष्ट्वा तस्य मनसि खेदः समुत्पन्नो यत् 'अरे! किमिदमसमञ्जसमत्र विधीयते? न ह्येतादृग व्यवहारोऽध्यापकेन कर्तुमुचितः । परीक्षा तु विद्यार्थिनामभ्यासस्य परीक्षणार्थं विधीयते। तत्र यदि एवंरीत्योत्तराणि लिखित्वा दर्श्यन्ते तदा को लाभ: परीक्षाया:? तदात्वे तस्य तादृक् ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy