SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ - राष्ट्रशायरश्रीझवेरचन्द्र-मेघाणीमहोदयस्येयं कर्मभूमिरासीत् । तथा यः किल बोटादकरकविरूपेण सर्वत्र कविसमाजे विश्रुतोऽभूत् तस्य नदीपर्याय-शैवलिनी-स्रोतस्विन्यादिसञ्ज्ञककाव्यकृतिकलापसर्जकस्य प्रासादिककवे: श्रीखुशालदासात्मज-श्रीदामोदरदासस्येयं जन्मभूमिः। __ अत्र नगरे जिनेन्द्रपूजापरिपूतमानसा: जिनवचनश्रवणव्यसनिन: परमश्रद्धालवो धर्मध्यानपरायणा व्रत-नियमाभरणविभूषिताः श्रमणसेवासमुत्सुकमानसाः श्रावकवर्या निवसन्ति स्म । तेषु देशाईकुलोद्भवः श्राद्धरत्न-वस्तानन्दनभवानभाईनामा सुश्रावको वसति स्म । तस्य सूनुः हेमचन्द्राभिधानः परमसात्त्विको भद्रप्रकृतिः संस्कारसम्पन्नश्चाऽऽसीत् । तस्य भार्या दीवाळीनाम्नी शीलसौभाग्यादिगुणगणसम्पन्ना धर्मपरायणा वात्सल्य-सम्भृतान्त:करणा चाऽऽसीत् । विक्रमीय-नयन-बाण-ग्रह-चन्द्र(१९५२)मिते संवत्सरे माघशुक्लाष्टम्यां गुरुवासरे श्रीहेमचन्द्रगृहे दीवाळीमातुः पवित्रकुक्षौ शुभस्वप्न-दोहद-संसूचितस्वीयपुण्यप्राग्भारभाजनत्व: कोऽपि पुण्यशाली आत्मा प्रासूत । उदितो हि बालदिनकरो यथा स्वस्वर्णमयमयूखसमूहै: सर्वमपि पृथ्वीलोकं कुङ्कमवर्णाभिरक्तं करोति तथैवाऽनेन बालेन सर्वोऽपि निजपरिवारजनः प्रचुरतरस्नेहरागरक्तः कृतः। बालोऽयं भाविनि काले अमृतपदप्रापणाय प्रयतमानो भविष्यतीति विचार्यैव मातापित्रादिभिस्तस्याऽभिधानं 'अमृत' इति स्थापितम्। हेमचन्द्रस्य द्वौ भ्रातरौ आस्ताम् । एको लक्ष्मीचन्द्रः अपरश्च खीमचन्द्रः। द्वावपि श्रद्धालू धर्मपरायणौ श्रमण-श्रमणीभक्ति-वैयावृत्त्यादौ दत्तचित्तौ चाऽऽस्ताम् । तत्राऽपि लक्ष्मीचन्द्रस्तु नीतौ प्रामाणिकतायां च लब्धप्रतिष्ठः समस्तेऽपि नगरे च विवादादीनां समाधानेषु सर्वेषामपि मान्यनिर्णय आसीत्। अमृतकुमारस्याऽन्ये गिरधरलाल:, ताराचन्द्रः,शामजी, कस्तूरचन्द्र इति चत्वारो ज्येष्ठाः वीरचन्द्रनामा पञ्चमश्चेति पञ्च भ्रातर चम्पाभिधाना भगिनी चैकाऽऽसन् । स्वीयभ्रातृभिः सवयोभिश्चाऽन्यैः सार्धं क्रीडन् स द्वितीयाशशीव वृद्धिमवाप्नोत् । ४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy