SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अस्तीह रम्ये भारतदेशे अहिंसा-सत्यादिगुणानां गाढतरसंस्कारै रमणीयतर: गूर्जरप्रदेशः। तत्राऽपि शौर्य-धैर्य-साहसिकता-निर्भीकतादिगुणगरिष्ठजनोत्पत्तिकारणतया सर्वत्राऽपि प्रसिद्धतर: सौराष्ट्रनामको भूभागः । यत्रोत्पन्नजनानां बाल्यकालादेव यादृशं नैपुण्यं दृष्टिगोचरं जायते तादृशमन्यत्रोत्पन्नानां वृद्धत्वेऽपि सुदुर्लभम्। यत्र विराजते भवोदधियानपात्राभ: श्रीशत्रुञ्जयतीर्थराजः, यस्मिन् प्रतिकङ्करमनन्तानन्तात्मानः तीर्थमाहात्म्यादेव कृत्वा सकलकर्मणां क्षयं प्राप्तवन्त: मोक्षाभिधानं परमपदम् । पुनश्च यत्र बालब्रह्मचारि-द्वाविंशतितमतीर्थकृत्-श्रीनेमिनाथप्रभोः दीक्षा-कैवल्य-निर्वाणरूपकल्याणकत्रितयं समजनि तत् श्रीरैवताचलमहातीर्थं भक्तजननयनमनसोः सुधाञ्जनकल्पं समुद्योतते । यत्र भविकचकोरचन्द्रायमाण-श्रीचन्द्रप्रभस्वामिभगवतामनन्यप्रभावसम्पन्नमूर्तिशोभितं श्रीचन्दप्रभासपत्तनाख्यं तीर्थं विलसति । यत्र श्रीवीरात् अशीत्युत्तरनवतिप्रमितसंवत्सरे समर्थशासनप्रभावक-श्रीदेवर्द्धिगणिक्षमाश्रमणाध्यक्षतायामाचार्यपञ्चशत्या परस्परं विचारविनिमयं कृत्वा सर्वसम्मतिं च संसाध्य भाविकल्याणार्थिजीवानामनुग्रहायाऽऽगमग्रन्थाः पुस्तकारूढा विहिताः, तदैतिहासिकं श्रीवलभीपुराख्यं नगरं वरीवति । यत्र शासनसम्राट्तपागच्छाधिपति-श्रीमद्विजयनेमिसूरीश्वरगुरुभगवतामुपदेशेन ययोस्तीर्थयो: नवनिर्माणरूपो जीर्णोद्धारो विहितस्तौ श्रीशत्रुञ्जयतीर्थाधिराजस्य सजीवनशृङ्ग(ट्रॅक)तया ख्यातं श्रीकदम्बगिरिमहातीर्थं तथा श्रीतालध्वजगिरिश्च विराजमानौ स्तः। तस्य झालावाडेति विदिते प्रदेशे वर्तते बोटाद(बहुताद)सझकं नगरम् । तत्र इक्ष्वाकुवंशविभूषणप्रथमतीर्थपतिश्रीआदिनाथप्रभोः प्राचीन: गगनोत्तुङ्गशृङ्गमण्डित: मनोहरो जिनालयः शोभते। विभिन्नक्षेत्रेषु गणनापात्रा: नैके सन्तः सत्य: महात्मानश्चाऽत्र समभूवन्, ये हि स्वीयविशदोदात्तजीवनवृत्तैः भूमिमिमां सर्वत्र प्रख्यापितवन्तः । ४१ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy