Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
राष्ट्रशायरश्रीझवेरचन्द्र-मेघाणीमहोदयस्येयं कर्मभूमिरासीत् । तथा यः किल बोटादकरकविरूपेण सर्वत्र कविसमाजे विश्रुतोऽभूत् तस्य नदीपर्याय-शैवलिनी-स्रोतस्विन्यादिसञ्ज्ञककाव्यकृतिकलापसर्जकस्य प्रासादिककवे: श्रीखुशालदासात्मज-श्रीदामोदरदासस्येयं जन्मभूमिः। __ अत्र नगरे जिनेन्द्रपूजापरिपूतमानसा: जिनवचनश्रवणव्यसनिन: परमश्रद्धालवो धर्मध्यानपरायणा व्रत-नियमाभरणविभूषिताः श्रमणसेवासमुत्सुकमानसाः श्रावकवर्या निवसन्ति स्म । तेषु देशाईकुलोद्भवः श्राद्धरत्न-वस्तानन्दनभवानभाईनामा सुश्रावको वसति स्म । तस्य सूनुः हेमचन्द्राभिधानः परमसात्त्विको भद्रप्रकृतिः संस्कारसम्पन्नश्चाऽऽसीत् । तस्य भार्या दीवाळीनाम्नी शीलसौभाग्यादिगुणगणसम्पन्ना धर्मपरायणा वात्सल्य-सम्भृतान्त:करणा चाऽऽसीत् ।
विक्रमीय-नयन-बाण-ग्रह-चन्द्र(१९५२)मिते संवत्सरे माघशुक्लाष्टम्यां गुरुवासरे श्रीहेमचन्द्रगृहे दीवाळीमातुः पवित्रकुक्षौ शुभस्वप्न-दोहद-संसूचितस्वीयपुण्यप्राग्भारभाजनत्व: कोऽपि पुण्यशाली आत्मा प्रासूत । उदितो हि बालदिनकरो यथा स्वस्वर्णमयमयूखसमूहै: सर्वमपि पृथ्वीलोकं कुङ्कमवर्णाभिरक्तं करोति तथैवाऽनेन बालेन सर्वोऽपि निजपरिवारजनः प्रचुरतरस्नेहरागरक्तः कृतः।
बालोऽयं भाविनि काले अमृतपदप्रापणाय प्रयतमानो भविष्यतीति विचार्यैव मातापित्रादिभिस्तस्याऽभिधानं 'अमृत' इति स्थापितम्।
हेमचन्द्रस्य द्वौ भ्रातरौ आस्ताम् । एको लक्ष्मीचन्द्रः अपरश्च खीमचन्द्रः। द्वावपि श्रद्धालू धर्मपरायणौ श्रमण-श्रमणीभक्ति-वैयावृत्त्यादौ दत्तचित्तौ चाऽऽस्ताम् । तत्राऽपि लक्ष्मीचन्द्रस्तु नीतौ प्रामाणिकतायां च लब्धप्रतिष्ठः समस्तेऽपि नगरे च विवादादीनां समाधानेषु सर्वेषामपि मान्यनिर्णय आसीत्।
अमृतकुमारस्याऽन्ये गिरधरलाल:, ताराचन्द्रः,शामजी, कस्तूरचन्द्र इति चत्वारो ज्येष्ठाः वीरचन्द्रनामा पञ्चमश्चेति पञ्च भ्रातर चम्पाभिधाना भगिनी चैकाऽऽसन् । स्वीयभ्रातृभिः सवयोभिश्चाऽन्यैः सार्धं क्रीडन् स द्वितीयाशशीव वृद्धिमवाप्नोत् ।
४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130