Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अस्तीह रम्ये भारतदेशे अहिंसा-सत्यादिगुणानां गाढतरसंस्कारै रमणीयतर: गूर्जरप्रदेशः। तत्राऽपि शौर्य-धैर्य-साहसिकता-निर्भीकतादिगुणगरिष्ठजनोत्पत्तिकारणतया सर्वत्राऽपि प्रसिद्धतर: सौराष्ट्रनामको भूभागः ।
यत्रोत्पन्नजनानां बाल्यकालादेव यादृशं नैपुण्यं दृष्टिगोचरं जायते तादृशमन्यत्रोत्पन्नानां वृद्धत्वेऽपि सुदुर्लभम्।
यत्र विराजते भवोदधियानपात्राभ: श्रीशत्रुञ्जयतीर्थराजः, यस्मिन् प्रतिकङ्करमनन्तानन्तात्मानः तीर्थमाहात्म्यादेव कृत्वा सकलकर्मणां क्षयं प्राप्तवन्त: मोक्षाभिधानं परमपदम् । पुनश्च यत्र बालब्रह्मचारि-द्वाविंशतितमतीर्थकृत्-श्रीनेमिनाथप्रभोः दीक्षा-कैवल्य-निर्वाणरूपकल्याणकत्रितयं समजनि तत् श्रीरैवताचलमहातीर्थं भक्तजननयनमनसोः सुधाञ्जनकल्पं समुद्योतते । यत्र भविकचकोरचन्द्रायमाण-श्रीचन्द्रप्रभस्वामिभगवतामनन्यप्रभावसम्पन्नमूर्तिशोभितं श्रीचन्दप्रभासपत्तनाख्यं तीर्थं विलसति । यत्र श्रीवीरात् अशीत्युत्तरनवतिप्रमितसंवत्सरे समर्थशासनप्रभावक-श्रीदेवर्द्धिगणिक्षमाश्रमणाध्यक्षतायामाचार्यपञ्चशत्या परस्परं विचारविनिमयं कृत्वा सर्वसम्मतिं च संसाध्य भाविकल्याणार्थिजीवानामनुग्रहायाऽऽगमग्रन्थाः पुस्तकारूढा विहिताः, तदैतिहासिकं श्रीवलभीपुराख्यं नगरं वरीवति । यत्र शासनसम्राट्तपागच्छाधिपति-श्रीमद्विजयनेमिसूरीश्वरगुरुभगवतामुपदेशेन ययोस्तीर्थयो: नवनिर्माणरूपो जीर्णोद्धारो विहितस्तौ श्रीशत्रुञ्जयतीर्थाधिराजस्य सजीवनशृङ्ग(ट्रॅक)तया ख्यातं श्रीकदम्बगिरिमहातीर्थं तथा श्रीतालध्वजगिरिश्च विराजमानौ स्तः।
तस्य झालावाडेति विदिते प्रदेशे वर्तते बोटाद(बहुताद)सझकं नगरम् । तत्र इक्ष्वाकुवंशविभूषणप्रथमतीर्थपतिश्रीआदिनाथप्रभोः प्राचीन: गगनोत्तुङ्गशृङ्गमण्डित: मनोहरो जिनालयः शोभते।
विभिन्नक्षेत्रेषु गणनापात्रा: नैके सन्तः सत्य: महात्मानश्चाऽत्र समभूवन्, ये हि स्वीयविशदोदात्तजीवनवृत्तैः भूमिमिमां सर्वत्र प्रख्यापितवन्तः ।
४१ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130