Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सामर्थ्यं नाऽऽसीत् यथा तत्प्रसङ्गं स प्रतिकुर्यात्, अतः स विषण्णः सञ्जातः ।
संसारं प्रति वैराग्यम्
अनित्यो हि संसारे संसारिणां स्नेहभावः । स तु स्वार्थमय एव । सति स्वार्थे तादृशं स्नेहभावं प्रदर्शयेत् यथा तेन सदृश: जगति कोऽपि नाऽन्यो भवेत् । स्वार्थे तु सृते स एव तं प्रत्यभिज्ञातुमपि नैवाऽभिलषेत् । यदि सर्वदा सर्वेषामखण्डस्नेहभावो वर्तेत तदा तीर्थकृतः चक्रवर्तिनश्च कथं तत्परित्यागं कुर्युः ? सन्ध्याभ्रराग इव क्षणविध्वंसिनी हि सांसारिकस्नेहस्य स्थितिः । क्षणे क्षणे तत्र परिवर्तनं भवति ।
इत: अमृत: स्वज्येष्ठभ्रातुर्गृहे कञ्चित् कालमुषित्वा पुन: उगामेडीग्रामे स्वजनक - जनन्योः पार्श्वे गतवान् सः । किन्तु तत्र तयोस्तादृशं वात्सल्यमननुभवन् स संसारान्निर्विण्णोऽभवत् । तन्मनसि तदैवंविधो विचारः समुत्पन्नो यथा 'अहो ! किमिदं दृश्यते मया ? ये स्वजना: पूर्वं मयि भृशं स्नेहभावभृता आसन् त एवाऽधुना अपरिचिता इव व्यवहारं कुर्वन्ति !! तर्हि किं प्रयोजनमत्र निवासेन ? स्नेहभावविरहितैर्जनैः सार्धं निवासात्तु वरं गृहत्याग एव' इति ।
स्वकीयमित्रवर्गः
सर्वेषामेव जीवने दृश्यते यत् तेषां जीवनं शोभनमशोभनं वा यज्जातं तत्र मित्रवर्गस्य सुमहन्निमित्तत्वम् ।
अमृतलालस्य तदा बोटादनगरे समशील - वयो- रसाश्चत्वारः सुहृद आसन् । एकः नरोत्तमदासः, द्वितीयः लवजी, तृतीय: गुलाबचन्द्रः चतुर्थश्च झवेरचन्द्रः । एते पञ्चाऽपि वैराग्यभावसंभृता गृहात् निर्गत्य दीक्षाग्रहणस्य योग्यमवसरं प्रतिपलं प्रतीक्षमाणा आसन् । यद्यपि सर्वेषां मातापित्रादयः स्वजना न कथमपि तेभ्य एतदर्थं सम्मतिं दातुं सज्जा: । तेषां सविधे संयमग्रहणस्य वार्ताकरणमपि दुर्लभम् । यदि कदाचित् दीक्षसम्बन्धि एकमक्षरमपि मुखान्निर्गच्छेत् तदा तेषामुपरि सर्वेऽपि रोषारुणचाक्षुषभावं भजेयुः । सर्वेऽपि स्वजना एतान् स्वविचारात् प्रच्यावयितुं विविधानुपायानुपयुञ्जन्ति स्म, तथाऽपि एते पञ्च तादृशदृढमनोबलशालिन आसन् यत् स्वविचारात् मनागपि शिथिला नैव समभूवन् । यदा कदापि समयः
Jain Education International
४४ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130