Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ (३) गृधः मूलं - The Eagle कविः - Alfred Lord TennySon वक्राभ्यां हस्ताभ्यां श्लिष्यति नगशिखरं शून्यस्थानेषु सूर्यमुपयाति प्रखरम् । तिष्ठति मण्डलकारी नीलनभसि रुचिम् । अब्धिर्मिमाली तस्याऽधः परिवलते । नगभित्तिश्रेणितः स भुवं विलोक्यते । झटिति पतति यथा स्फूर्जथुर्भीकरमयते । (४) अन्ते दृष्टः मूलं - Bonny Goerge Compbell कविः - ? मुख्ये मार्गे नद्याः पार्थे तुरगं वमारुह्य । 'बोन्नी'-नामा सादी गतवान् तुरगं वरमारुह्य ॥ सन्नद्धः सन सादी गतवान खडगी कवची योधः । नाऽऽसीत् तस्य वाऽपि च मार्गे वीरस्य प्रतिरोधः ॥ तुरगेनोग्रां प्लुतिमाचरता भाति स गच्छन् सादी । उडुपमध्यगत ऊर्ध्वदण्ड इव समरकला-सुविनोदी ॥ दूरे धूलिदंघसकाशः सादी चन्द्रसदृक्षः । मेघे चन्द्रो लीनो धूलौ सादी च समरदक्षः ॥ LINI २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130