Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'हृदयोल्लासे' (६) पुनरन्यैव समस्या । ऋजुरोहितवर्णनं नाऽत्र कवेरुद्दिष्टम् । तस्मान्नाऽत्र स्वभावोक्तिरन्ये वाऽप्यलङ्काराः । कस्मिन् साहित्यिके तत्त्वेऽन्तर्भाव्यमिदं लक्ष्यत्वेनेति चिन्त्यम् । द्रुति-दीप्तिविकासानामन्यतमत्वमत्र द्रष्टव्यमित्यस्माकं प्रतिभाति । (सहस्रावधानिना रा.गणेशेन सङ्गीतदल्लि रस इत्यमुष्मिन् कन्नडलेखे तत्त्वानाममीषां विस्तरशो विवेको व्यधायि ।) 'व्याघ्रः' (७) स्वप्नेऽपि स्वभावोक्ते रुदाहरणतां न याति । दृष्टव्याघ्रस्य कवेविस्मयरूपस्थायिभावस्यैवाऽत्र जीवातुत्वमत्र । केचन इङ्ग्लीष्साहित्य-संशोधका: 'विलियम् ब्लेक्’कविना कदाऽपि व्याघ्रो न दृष्ट इति, तस्मादत्याश्चर्यकर्याः सृष्टेः काः शक्तेः विषये विस्मयप्रकटनं कवेरुद्दिष्टमिति प्रतिपादयन्ति । अस्तु नाम, सर्वथाऽप्यद्भुत-रसोदाहरणरूपात् पथ: पद्यमिदं न च्यवते इति द्रष्टव्यम् । 'लण्डन् नगरे'(८) इत्यत्र यद्यपि स्वाथिभिः सर्वत्र प्रायो नीचगेया स्वार्थताऽऽश्रीयते, मानुष्यकं भावुकता च दूरोत्सारिते भवत इति वस्तु, परन्त्वेतावता नाऽस्य ध्वनित्वं, पक्षिवर्णनस्य पौनःपुन्ये नो पादीयमानत्वात् । तस्मादत्र गुणीभूतव्यङ्गयत्वम् । 'कु सरित्' (९) विस्पष्टस्वभावोक्तिरप्यजहत्समासोक्तिः । प्रयात्री व्यक्ति: क्वचिन्मन्दगामिनी क्वचिच्च शिलातलाध:प्रदेशादिषु विश्रान्तिसमयेऽनुपलक्ष्यमाणगतिरिति वस्त्वत्र नैसर्गिक्या निष्क्लेशं प्रवहमानया च च्छन्दोगत्या स्फोरितम् । आसन्नमरणस्याऽपि शृगालस्य जिह्वाचापल्यं प्रचुरम् । ('मुमूर्षुः शृगालः'१०) स्वकीयानामेव पोतानां वाक्यैस्तस्य दार्शनिक 'उपदेशामृतम्' आकाशे लीयते !
अधुनाऽध्युपात्तच्छन्दोगति द्वित्रा वाचः । निरन्तरलघुगुरुविन्यसनरू पा पञ्चचामरगति: क्वचिदुपात्ता । पज्झटिकागतिरन्यत्र । गीतिगतिरपरत्र । ‘ग्रीष्मे वृष्टि रित्यत्र ३,४,३,४,३,४,३,गुरुइत्येवं मात्रागण-विन्यासः । 'गृध्र' इत्यत्र ६,६,६,सगण: इत्येवं मात्रागणविन्यासः । 'हृदयोल्लासे' ४,४,४,४,४,४,गुरुद्वयम् इति मात्रागणविन्यासः । रघटाबन्धस्य वैविध्यं क्वचित् । ('व्याघ्रः', ‘लण्डन् नगरे', 'मुमूर्षुः शृगालः') पादान्तप्रासः सर्वत्र पालितः । परन्तु ‘पूर्णचन्द्रे' केवलमन्तिमे चरणद्वये प्रासः । नवमे तु पद्ये इङ्ग्लीष्-कवितागतप्रासशैलीमनुसृत्य प्रथमतृतीययोः पादयोस्तथा द्वितीय-चतुर्थपादयोः(a,b,a,b-इति क्रमेण) प्रास उपात्तः । अस्फुटेऽप्यत्र प्रासस्य प्रासत्वे, नावीन्योत्पादनाय मूलगत्यानयनार्थं च कृतमिदम् । अपि च यतिर्न सर्वत्र पालिता। मूलगतभावानां यथाशक्ति तत्तत्पङ्क्तिषु प्रतिबिम्बरूपेण स्थापनैवाऽत्र कारणम् ।
Jain Education International
२७ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130