Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 40
________________ दूरदेशनिवासिभ्यो दातुमौपनिषत्सुधाम् । विवेशाडमेरिकं देशं सागरान्ते य एष सः ॥२५॥ चिकागोनगरे तत्र सर्वधर्मसभाङ्गणे । सोदर्यः! सोदराश्चेति सम्बोध्याऽऽह्मादयन् जनान् ॥२६॥ तेभ्यो व्याख्याय वेदान्तत्त्वमन्यादृशं भुवि । रोमाञ्चिताँश्च चकितान् यश्चकार स एष सः ॥२७॥(युग्मम्) इति भारतभूमातुः वरपुत्रो गुणोज्ज्वलः । कीर्तिध्वजं स्वदेशस्य विदेशे समुदञ्चयन् ॥२८॥ ऋषिवत् पूजितो विज्ञैः भ्रातूवत् स्त्रीभिरीक्षितः । सुतवल्लालितो वृद्धैर्गुरुवच्चाऽऽदृतो जनैः ॥२९॥ शिष्यान् सङ्गह्य सुबहून् तत्त्वबोधरतान् स्वयम् । स्वदेशं विनिवृत्तोऽसौ नावा कीर्तिवधूयुतः ॥३०॥ भूमाववतताराऽथ नौकायाः स जनाग्रतः । मूर्तिमानिव चाऽऽनन्दो मातृभूमेः प्रियः सुतः ॥३१॥(कुलकम्) अथाऽभिगतलोकानां सहस्राधिकलोचनैः । विनिपीतश्च संक्लिष्टः कल्पितैरिव बाहुभिः ॥३२॥ एष एष महान् तत्त्वज्ञानी तत्त्वविद धुरि । संयमी यमिनामग्रे प्रवक्ता वदतां पुरः ॥३३॥ एष दृष्टो विशालाक्षः पूर्णचन्द्रनिभाननः । मुख्ने सागरगाम्भीर्यं सारल्यं च शिशोर्वहन् ॥३४॥ एष दृष्टो महाबाहुः सिंहसंहननो युवा । विशालोन्नतफालश्च जगद् वोढुमिवोद्यतः ॥३५॥ एवमेष मया दृष्टो जगद्धाता जगद्गुरुः । वेदान्तडिण्डिमः पुण्यो पुण्यभाजां हृदि स्थितः ॥३६॥ Jain Education International For Private personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130