Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विवेकानन्दः - यथा मया दृष्टः
एम्. के. नञ्जुण्डस्वामी नौमि श्रीशङ्कराचार्यं विवेकानन्दमेव च । मूलं धर्मस्य सम्प्राप्तुं तत्साधनचतुष्टयम् ॥१॥
एष एष मया दृष्टः सद्यो जातो दिवाकरः ।
सुष्वाप भुवनेश्वर्याः प्रपूर्याईं मनोहरम् ॥२॥ विश्वनाथौरस्ः पुत्रो विश्वनाथप्रसादजः । विश्वम्भरगुरोस्तुल्यः शङ्करस्य य एष सः ॥३॥
रेन्द्रनामा पश्चाच्च विवेकानन्दसजितः।
आनन्दश्च विवेकश्च यदुक्तेः प्राप्य एष सः ॥४॥ बालक्रीडावकाशे स्वप्रतिभां दर्शयन् पुनः । गुरुतां सूचयामास भाविनीं तु य एष सः ॥५॥
पित्रा बोधित आत्मानं पश्यन् भव्याकृतिं कृती ।
आदर्श जगददादर्श स्मितं चक्रे य एष सः ॥६॥ आङ्ग्लभाषाप्रवीणोऽथ परिभूतश्च संशयैः । गुरो! किं दृष्टवान् देवं त्वमित्यूचे य एष सः ॥७॥
रामकृष्णं गुरुं हंसं प्रमं प्रतीक्ष्य च ।
काल्यां देव्यां गुरौ चक्रे भक्तिं गाढां य एष सः ॥८॥ 'युक्ताहारविहारस्ये'त्युक्तवागनुसारतः । बुभुक्षितस्य वेदान्तो नैतीत्यूचे य एष सः ॥७॥
अद्वैतसाधकं योगिवर्यं च स्वगुरुं ध्रुवम् ।
नक्षत्रमिव चोपेतो मुक्तिमार्गे य एष सः ॥१०॥ गुरोः शुश्रूषया स्वस्य सद्विद्याव्यसनेन च । गतः सर्वोपनिषदां पारं क्षिप्रं य एष सः ॥११॥
२३ For Privatè & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130