Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गवाक्षः
विश्वस्य यस्मिन्नपि कस्मिन्नपि कोणे निवसतां भावुकजनानां मतिश्रीः परस्परेण सादृश्यवत्येव पथि स्फुरतीत्यर्थं मनसि निधाय "संवादिन्यो मेधाविनां बुद्धय” इति जगुरास्माकीनाः पूर्वाचार्याः । एतदाभाणकसार्थक्यसम्पादनाय विद्वज्जनैस्तत्र तत्र प्रयत्नाः कृता एव । परन्तु संस्कृतेतरवाङ्मयगतस्य साहित्यसाम्राज्यस्य संस्कृतेऽवतरणं न पर्याप्तया मात्रया विहितमिति तु सुप्रसिद्धो विषयः । तत्राऽपि विशिष्य इङ्ग्लीष्पद्यानां सांस्कृतेऽवतरणे कृतप्रयत्ना नूनं विरला एव । पातितैतत्कटाक्षा अपि विद्वांसः प्रायेण साम्प्रदायिकैरेव च्छन्दोभिः विहितनिर्वाहा दृश्यन्ते । मया पुनरत्र मूलोच्चारणानुसारिणीं गतिं संस्कृते लम्भयितुम् उपक्रान्तम्। संस्कृतसाहित्यसरस्वतीतृषानिवारणे मदीयस्यास्य प्रयत्नबिन्दोः कियत् साफल्यं प्राप्तमित्यत्र तु सहृदया एव प्रमाणं भवितुमर्हन्ति । अमुष्यां पद्यधारायां इङ्ग्लीष्वाङ्ग्मये प्रसिद्धाना-मप्रसिद्धानामनतिप्रसिद्धानां च केषाञ्चन कविताज्योतिषां स्फुरणं गवाक्षतः संस्कृतभवनस्याऽन्तः प्रवेशनार्थं प्रयतितम् । अधुनाऽत्राऽऽदत्तानां कवितानां विषये
“अन्ते दृष्टः” (४) इति पद्यं मूले लावणीरूपेण वर्तते । पद्यस्याऽस्य भूयांसि पाठान्तराणि वर्तन्त इति ज्ञायते । जानपदस्याऽस्य गीतस्य किंकर्तृकतेति न स्पष्टम् । अत्र 'बोन्नी जार्ज् काम्पबेल्'नामा वीरः प्रतिष्ठते समराय । स न प्रतिनिवर्तते । प्रतिनिवृत्तस्तु केवलं तदीयोऽश्वः । वीरो न दृष्टः किन्तु अश्वचक्षुषि बाष्पो दृष्टः इत्ययमंशः सचेतसां चेतस्सु किमपि स्फोरयति । 'मदीया छाया ' (५) स्वभावोक्तिमण्डितेत्यत्र न संशीतिलेशः । अलङ्कारेणाऽलङ्कारध्वनिरिति किल संगिरन्ति आस्माकीनाः सहृदयाः । स्यादत्र समासोक्ति - ध्वनिरपि का हानिरेतावता ? चटुलाः शिशवः कदाचित् सौम्याः कदाचिदुपद्रवशीलाः कदाचिच्चाऽलसाः प्रायेणाऽनुज्झ्यमान - मातापितृसन्निधानाः कयक्षिताः पद्येनाऽनेनेति को नाम भावुको जनो निराकर्तुमीष्टे ? 'ग्रीष्मे वृष्टिः ' (१) तथा 'गृध्रः' (३) इत्यनयोः शुद्धैव समासोक्तिः । परन्तु 'पूर्णचन्द्र: ' ( २ ) इति पद्ये सन्नपि स्वभावोक्त्यंशः काञ्चनाऽस्फुटतां गत इव प्रतीयते । अन्तिमे च चरणद्वये निसर्गसहजा बालमुग्धतैव प्रकृता ।
Jain Education International
- एस् जगन्नाथः 2925, 1st main, 5th cross Saraswathipuram Mysore 570009
२६
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130