________________
विवेकानन्दः - यथा मया दृष्टः
एम्. के. नञ्जुण्डस्वामी नौमि श्रीशङ्कराचार्यं विवेकानन्दमेव च । मूलं धर्मस्य सम्प्राप्तुं तत्साधनचतुष्टयम् ॥१॥
एष एष मया दृष्टः सद्यो जातो दिवाकरः ।
सुष्वाप भुवनेश्वर्याः प्रपूर्याईं मनोहरम् ॥२॥ विश्वनाथौरस्ः पुत्रो विश्वनाथप्रसादजः । विश्वम्भरगुरोस्तुल्यः शङ्करस्य य एष सः ॥३॥
रेन्द्रनामा पश्चाच्च विवेकानन्दसजितः।
आनन्दश्च विवेकश्च यदुक्तेः प्राप्य एष सः ॥४॥ बालक्रीडावकाशे स्वप्रतिभां दर्शयन् पुनः । गुरुतां सूचयामास भाविनीं तु य एष सः ॥५॥
पित्रा बोधित आत्मानं पश्यन् भव्याकृतिं कृती ।
आदर्श जगददादर्श स्मितं चक्रे य एष सः ॥६॥ आङ्ग्लभाषाप्रवीणोऽथ परिभूतश्च संशयैः । गुरो! किं दृष्टवान् देवं त्वमित्यूचे य एष सः ॥७॥
रामकृष्णं गुरुं हंसं प्रमं प्रतीक्ष्य च ।
काल्यां देव्यां गुरौ चक्रे भक्तिं गाढां य एष सः ॥८॥ 'युक्ताहारविहारस्ये'त्युक्तवागनुसारतः । बुभुक्षितस्य वेदान्तो नैतीत्यूचे य एष सः ॥७॥
अद्वैतसाधकं योगिवर्यं च स्वगुरुं ध्रुवम् ।
नक्षत्रमिव चोपेतो मुक्तिमार्गे य एष सः ॥१०॥ गुरोः शुश्रूषया स्वस्य सद्विद्याव्यसनेन च । गतः सर्वोपनिषदां पारं क्षिप्रं य एष सः ॥११॥
२३ For Privatè & Personal Use Only
Jain Education International
www.jainelibrary.org