SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ विवेकानन्दः - यथा मया दृष्टः एम्. के. नञ्जुण्डस्वामी नौमि श्रीशङ्कराचार्यं विवेकानन्दमेव च । मूलं धर्मस्य सम्प्राप्तुं तत्साधनचतुष्टयम् ॥१॥ एष एष मया दृष्टः सद्यो जातो दिवाकरः । सुष्वाप भुवनेश्वर्याः प्रपूर्याईं मनोहरम् ॥२॥ विश्वनाथौरस्ः पुत्रो विश्वनाथप्रसादजः । विश्वम्भरगुरोस्तुल्यः शङ्करस्य य एष सः ॥३॥ रेन्द्रनामा पश्चाच्च विवेकानन्दसजितः। आनन्दश्च विवेकश्च यदुक्तेः प्राप्य एष सः ॥४॥ बालक्रीडावकाशे स्वप्रतिभां दर्शयन् पुनः । गुरुतां सूचयामास भाविनीं तु य एष सः ॥५॥ पित्रा बोधित आत्मानं पश्यन् भव्याकृतिं कृती । आदर्श जगददादर्श स्मितं चक्रे य एष सः ॥६॥ आङ्ग्लभाषाप्रवीणोऽथ परिभूतश्च संशयैः । गुरो! किं दृष्टवान् देवं त्वमित्यूचे य एष सः ॥७॥ रामकृष्णं गुरुं हंसं प्रमं प्रतीक्ष्य च । काल्यां देव्यां गुरौ चक्रे भक्तिं गाढां य एष सः ॥८॥ 'युक्ताहारविहारस्ये'त्युक्तवागनुसारतः । बुभुक्षितस्य वेदान्तो नैतीत्यूचे य एष सः ॥७॥ अद्वैतसाधकं योगिवर्यं च स्वगुरुं ध्रुवम् । नक्षत्रमिव चोपेतो मुक्तिमार्गे य एष सः ॥१०॥ गुरोः शुश्रूषया स्वस्य सद्विद्याव्यसनेन च । गतः सर्वोपनिषदां पारं क्षिप्रं य एष सः ॥११॥ २३ For Privatè & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy