________________
રો .
રો .
आसेवितः सुपुरुषैः परमं विशुध्धः सर्वात्मनां हितको विगतातिचारः । आनन्दमत्र परमं प्रददाति यश्च धर्मः स ओषिधरलं जगतीह तस्य धर्माय सर्वसुखदाय सदा नमोऽस्तु धर्मप्रकाशनकाय नमो जिनाय । एतत्प्रपालक-निरूपक-साधकेभ्यो नित्यं नमोऽस्तु शुचिधर्मगवेषकेभ्यः स्वीकर्तुमेनमुचितं रुचितं समीहे सम्यङ् मनोवचनकायसमस्तयोगैः । भूयादसौ प्रममङ्गलकून्ममेह । कल्याणमूर्तिजिनराजपरानुभावात् सद्धर्मचिन्तनमिदं विदधीत भूयः स्याद्धर्मयुक्तपुरुषप्रणिपातकारी । मोहिच्छदे प्रमुख एष भवेलु हेतु - रेवं हि शुध्यति यतो मनसः प्रचारः शुध्यच्छुभाशयवशात् परिहीयमाणकर्मा भवेद्विरतिधर्मसुपात्रमेवम् । संविग्न-निर्मम-विरक्त-विशुध्यमानभावो गृहे स निवसेदप्रापतापी
રજી
રો
.
રો
२२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org