SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जीवाः पृथक् पृथिगह प्रक्टं नु सर्वे कानुसारमथ संगमनं च तेषाम् । जीवो ममत्वमुपयाति च बध्यते च तस्मान्ममत्वरहितेन सदा प्रवर्त्यम् ॥१७॥ तत्तत्स्वकार्यविषये स्मृतिमान् सदा स्यादरिमन् कुलेमुकसुतोऽमुशिष्यकोऽहम् । एतत्समाचरणमत्र मया विधेयं । तत्खण्डनं न च कृतं न च कर्तुमीहे ॥८॥ वृद्धिं च याति मम धर्मविधानमेतदेतद्धि सारमथ चैतदिहात्मभूतम् । एतद्धि मे हितर विधिनाऽऽदृतं चेदेतद्विहाय किल सर्वमसारमन्यत् ॥१९॥ सर्वं हि नूनमहिताय विधिव्यपेतमित्युक्तवान् प्रमकारुणिको जिनेन्द्रः । धर्माविरोधमिति कर्मणि संप्रवर्त्यमेतद् भवेत्पममंगलमिष्टसिद्धौ રી धर्माय जागृतिमताऽनुदिनं समीक्ष्यं कोऽयं नु काल ? इह किं च ममोचितं स्यात् ? संप्रेक्षमाण इति योऽनुदिनं तु तिष्ठेत् । तस्य प्रमादरिहतस्य न धर्महानिः आपातरम्यसुखदा विरसावसानाः सर्वा इमे हि विषया नितरामसाराः । सर्वप्रमाथ्यनियतागमनश्च मूत्यु। वार्यते ह्यनुगमंस्तु पुनः पुनश्च ॥२२॥ ગોરી Jain Education International For Prive Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy