SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ . .. ॥११॥ ॥१३॥ सम्यग् यतेत गृहियोग्यसमस्तकार्यजाले प्रपन्ननिजधर्मगुणानुरूपम् । निर्दोषकर्मणि रतो निजदेहवाणीचित्तक्रियासु शुचितां नितरामुपेयात् लोकोपघातजनकं बहुक्ष्टसाध्यमारम्भमायतिविराधकमुत्सूजेत्तु । नो दीनतां हि बिभूयान्न तथा हि गर्न मिथ्याग्रहादपसरेदृजुतां श्रयेच्च भाषेत नो वितथर्क शहीनभाषां पैशुन्यवाक्यमपि नै न चाउनिबद्धम् । भाषां वदेद्धित-मित-प्रिय-पथ्य-सत्यां कार्ये सदा सुजनभावमुपाश्रयच्च कुर्यान्न जीववधमत्र सुखाभिलाषी नैवाददीत प्रक्रीयमदत्तवस्तु । दारं न कामुकतयान्यजनस्य पश्येद् व्यर्थक्रियां परिहरेच्छुचिकायकर्मा लाभोचितं सुचतुरो विदधीत दानं लाभोचितं च सुखभोगपरायणः स्यात् । लाभोचितं च विदधीत कुटुम्बकार्य लाभोचितं निधिगतं हि धनं स कुर्यात् सन्तापको नहि भवेत् स्वकुटुम्बिनां तु शक्त्या भवेद् गुणकर: करुणापश्च । एवं ममत्वविगमात् कुणैकबुद्ध्या तत्पालनेऽप्यपरपालनवद्धि धर्मः ॥१४॥ ॥१५॥ ૨૬ો. २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy