________________
.
..
॥११॥
॥१३॥
सम्यग् यतेत गृहियोग्यसमस्तकार्यजाले प्रपन्ननिजधर्मगुणानुरूपम् । निर्दोषकर्मणि रतो निजदेहवाणीचित्तक्रियासु शुचितां नितरामुपेयात् लोकोपघातजनकं बहुक्ष्टसाध्यमारम्भमायतिविराधकमुत्सूजेत्तु । नो दीनतां हि बिभूयान्न तथा हि गर्न मिथ्याग्रहादपसरेदृजुतां श्रयेच्च भाषेत नो वितथर्क शहीनभाषां पैशुन्यवाक्यमपि नै न चाउनिबद्धम् । भाषां वदेद्धित-मित-प्रिय-पथ्य-सत्यां कार्ये सदा सुजनभावमुपाश्रयच्च कुर्यान्न जीववधमत्र सुखाभिलाषी नैवाददीत प्रक्रीयमदत्तवस्तु । दारं न कामुकतयान्यजनस्य पश्येद् व्यर्थक्रियां परिहरेच्छुचिकायकर्मा लाभोचितं सुचतुरो विदधीत दानं लाभोचितं च सुखभोगपरायणः स्यात् । लाभोचितं च विदधीत कुटुम्बकार्य लाभोचितं निधिगतं हि धनं स कुर्यात् सन्तापको नहि भवेत् स्वकुटुम्बिनां तु शक्त्या भवेद् गुणकर: करुणापश्च । एवं ममत्वविगमात् कुणैकबुद्ध्या तत्पालनेऽप्यपरपालनवद्धि धर्मः
॥१४॥
॥१५॥
૨૬ો.
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org