SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ દ્દો ॥७॥ आज्ञा हि मोहविषवारणमूलमत्रः आज्ञा क्रुदादिदहनोपशमे जलं च । कर्मोग्ररोगशमने प्रमं चिकित्साशास्त्रं तथा शिवफलप्रदकल्पशाखी प्राप्ता गुणा अभिनवाश्चिरसङ्गतास्तु दोषा अतः परिहरेद् गुणहीनसङ्गम् । सङ्गो ह्यधार्मिकजनस्य भवेदधर्मप्रोत्साहकोऽत्यशुभयोगपरम्पराकृत् त्याज्यं समस्तमपि लोकविरुद्धमत्र निन्दास्पदो भवति येन जनेषु धर्मः । संक्लेश एष इति तीव्रमबोधिबीजं स्वस्यात्मनोऽप्यलमबोधिफलं परस्य अस्मात्परो जगति नास्ति महाननर्थः संसारकाननगतस्य किलान्धतैषा । या केवलं विक्टसङ्कट जन्मदात्री पापानुबन्धनकी च भयङ्करी च अन्धोऽनुकर्षकजनं भिषजं तु रुग्णो भीतस्तु वीरपुरुषं धनिकं दरिद्रः । सेवेत भावसहितं विधिना तथैव मित्राणि धर्मसहितानि भजेद् गुणेच्छु: अस्मान्न सुन्दरतरं किमपीति मत्वा मित्रेषु तेषु निबिडं बहुमानयुक्तः। काङ्केत्तदीयवचनं प्रतिपद्य सम्यङ् निष्पादयेच्च सकलं न तु खण्डयेच्च રોટો men ॥१०॥ Jain Education International For Private 3 sonal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy