Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 36
________________ जीवाः पृथक् पृथिगह प्रक्टं नु सर्वे कानुसारमथ संगमनं च तेषाम् । जीवो ममत्वमुपयाति च बध्यते च तस्मान्ममत्वरहितेन सदा प्रवर्त्यम् ॥१७॥ तत्तत्स्वकार्यविषये स्मृतिमान् सदा स्यादरिमन् कुलेमुकसुतोऽमुशिष्यकोऽहम् । एतत्समाचरणमत्र मया विधेयं । तत्खण्डनं न च कृतं न च कर्तुमीहे ॥८॥ वृद्धिं च याति मम धर्मविधानमेतदेतद्धि सारमथ चैतदिहात्मभूतम् । एतद्धि मे हितर विधिनाऽऽदृतं चेदेतद्विहाय किल सर्वमसारमन्यत् ॥१९॥ सर्वं हि नूनमहिताय विधिव्यपेतमित्युक्तवान् प्रमकारुणिको जिनेन्द्रः । धर्माविरोधमिति कर्मणि संप्रवर्त्यमेतद् भवेत्पममंगलमिष्टसिद्धौ રી धर्माय जागृतिमताऽनुदिनं समीक्ष्यं कोऽयं नु काल ? इह किं च ममोचितं स्यात् ? संप्रेक्षमाण इति योऽनुदिनं तु तिष्ठेत् । तस्य प्रमादरिहतस्य न धर्महानिः आपातरम्यसुखदा विरसावसानाः सर्वा इमे हि विषया नितरामसाराः । सर्वप्रमाथ्यनियतागमनश्च मूत्यु। वार्यते ह्यनुगमंस्तु पुनः पुनश्च ॥२२॥ ગોરી Jain Education International For Prive Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130