________________
दूरदेशनिवासिभ्यो दातुमौपनिषत्सुधाम् ।
विवेशाडमेरिकं देशं सागरान्ते य एष सः ॥२५॥ चिकागोनगरे तत्र सर्वधर्मसभाङ्गणे । सोदर्यः! सोदराश्चेति सम्बोध्याऽऽह्मादयन् जनान् ॥२६॥
तेभ्यो व्याख्याय वेदान्तत्त्वमन्यादृशं भुवि ।
रोमाञ्चिताँश्च चकितान् यश्चकार स एष सः ॥२७॥(युग्मम्) इति भारतभूमातुः वरपुत्रो गुणोज्ज्वलः । कीर्तिध्वजं स्वदेशस्य विदेशे समुदञ्चयन् ॥२८॥
ऋषिवत् पूजितो विज्ञैः भ्रातूवत् स्त्रीभिरीक्षितः ।
सुतवल्लालितो वृद्धैर्गुरुवच्चाऽऽदृतो जनैः ॥२९॥ शिष्यान् सङ्गह्य सुबहून् तत्त्वबोधरतान् स्वयम् । स्वदेशं विनिवृत्तोऽसौ नावा कीर्तिवधूयुतः ॥३०॥
भूमाववतताराऽथ नौकायाः स जनाग्रतः ।
मूर्तिमानिव चाऽऽनन्दो मातृभूमेः प्रियः सुतः ॥३१॥(कुलकम्) अथाऽभिगतलोकानां सहस्राधिकलोचनैः । विनिपीतश्च संक्लिष्टः कल्पितैरिव बाहुभिः ॥३२॥
एष एष महान् तत्त्वज्ञानी तत्त्वविद धुरि ।
संयमी यमिनामग्रे प्रवक्ता वदतां पुरः ॥३३॥ एष दृष्टो विशालाक्षः पूर्णचन्द्रनिभाननः । मुख्ने सागरगाम्भीर्यं सारल्यं च शिशोर्वहन् ॥३४॥
एष दृष्टो महाबाहुः सिंहसंहननो युवा ।
विशालोन्नतफालश्च जगद् वोढुमिवोद्यतः ॥३५॥ एवमेष मया दृष्टो जगद्धाता जगद्गुरुः । वेदान्तडिण्डिमः पुण्यो पुण्यभाजां हृदि स्थितः ॥३६॥
Jain Education International
For Private personal Use Only
www.jainelibrary.org