Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 26
________________ 635500000000000000000000 30003 2301885 ooooo 9 3000000000000000000000000000 soamicommasooarn 34 MPUSTA औदासीन्याष्टकम् -श्रीमद्विजयनेमिसूरीश्वरशिष्यः (स्व.)प्रवर्तक-मुनियशोविजयः (शालिनी च्छन्दः) अर्हन्तोऽपि प्रौढशक्तिप्रतापाः, जन्तुं मन्तुव्याप्तदेहप्रसारम् । धर्मे योक्तुं नैव शक्ता बभूवुः, कस्तीत्राऽभाव्यभावे समर्थः ॥१॥ मिथ्यावादी वावदूको विलापी, विख्यातोऽभूत् स्वीयशिष्यो जमालिः । वीरे धीरो विश्वविख्यातकीर्तिः, रोद्धं बोद्धं नैव शक्तोऽभवत् तम् ॥२॥ इन्ट्रैर्विज्ञप्तोऽवितुं नैव शक्तः, प्राणान् प्राजो विश्ववीरोऽपि विश्वे । सर्वर्डीनां स्थानमत्रैव धीरस्तस्मादौदासीन्यभावं भजन्तु ॥३॥ लोकाः शोकव्याप्तचित्ताः समन्तात् , भिन्नां श्रद्धां भावयन्तश्चरन्तः । कर्मोद्विग्नाः सर्वकालेऽतिदीनाः, औदासीन्यान्नाऽन्य इत्यस्त्युपायः ॥४॥ ऋद्धया पूर्वं कान्तशान्तिप्रकारात् , तानं तानं दीप्तिमन्तः समन्तात् । भ्रामं भ्रामं नैव भिक्षाः स्वदोषात् , प्राप्यन्ते तैस्तद्विचारं कुरुध्वम् ॥५॥ कारं कारं पुण्यलक्ष्म्या व्ययं ये, हारं हारं सर्वमोहान्धकारम् । तारं तारं सर्वशो भावकीर्णा, दीर्णा जीर्णा नैव ते भीतितीर्णाः ॥६॥ भ्राता त्राता नैव पाताऽभिपुण्यै-र्माता सातान्नैव कर्तुं समर्थाः । भव्या नव्याः श्रेयगेयन्तु तस्मात् , वीरं धीरं सर्वदा संश्रयन्तु ॥७॥ पुण्या गुण्याः प्राणतोऽपि प्रियन्तं, कायामायाहीनरूपन्त्वपम् । संसाराब्धेस्तीर्णमेनं शशीव शश्वत् सौम्यं वीरधीरा धन्तु ॥८॥ SUBSRO RANE 1560000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130