SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 635500000000000000000000 30003 2301885 ooooo 9 3000000000000000000000000000 soamicommasooarn 34 MPUSTA औदासीन्याष्टकम् -श्रीमद्विजयनेमिसूरीश्वरशिष्यः (स्व.)प्रवर्तक-मुनियशोविजयः (शालिनी च्छन्दः) अर्हन्तोऽपि प्रौढशक्तिप्रतापाः, जन्तुं मन्तुव्याप्तदेहप्रसारम् । धर्मे योक्तुं नैव शक्ता बभूवुः, कस्तीत्राऽभाव्यभावे समर्थः ॥१॥ मिथ्यावादी वावदूको विलापी, विख्यातोऽभूत् स्वीयशिष्यो जमालिः । वीरे धीरो विश्वविख्यातकीर्तिः, रोद्धं बोद्धं नैव शक्तोऽभवत् तम् ॥२॥ इन्ट्रैर्विज्ञप्तोऽवितुं नैव शक्तः, प्राणान् प्राजो विश्ववीरोऽपि विश्वे । सर्वर्डीनां स्थानमत्रैव धीरस्तस्मादौदासीन्यभावं भजन्तु ॥३॥ लोकाः शोकव्याप्तचित्ताः समन्तात् , भिन्नां श्रद्धां भावयन्तश्चरन्तः । कर्मोद्विग्नाः सर्वकालेऽतिदीनाः, औदासीन्यान्नाऽन्य इत्यस्त्युपायः ॥४॥ ऋद्धया पूर्वं कान्तशान्तिप्रकारात् , तानं तानं दीप्तिमन्तः समन्तात् । भ्रामं भ्रामं नैव भिक्षाः स्वदोषात् , प्राप्यन्ते तैस्तद्विचारं कुरुध्वम् ॥५॥ कारं कारं पुण्यलक्ष्म्या व्ययं ये, हारं हारं सर्वमोहान्धकारम् । तारं तारं सर्वशो भावकीर्णा, दीर्णा जीर्णा नैव ते भीतितीर्णाः ॥६॥ भ्राता त्राता नैव पाताऽभिपुण्यै-र्माता सातान्नैव कर्तुं समर्थाः । भव्या नव्याः श्रेयगेयन्तु तस्मात् , वीरं धीरं सर्वदा संश्रयन्तु ॥७॥ पुण्या गुण्याः प्राणतोऽपि प्रियन्तं, कायामायाहीनरूपन्त्वपम् । संसाराब्धेस्तीर्णमेनं शशीव शश्वत् सौम्यं वीरधीरा धन्तु ॥८॥ SUBSRO RANE 1560000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy