________________
44
किं साक्षाद् धिषणोऽस्त्यखण्डधिषणी नाकादवातीर्णवान्
किं वा काव्यपटुः कविः स्वयमयं पातालतोऽत्रेयिवान् । किं वा पौंस्नवतीयमागतवती साक्षात् क्षितौ भारती
त्येवं भव्यमनस्सु सञ्जनयति द्राक् कल्पना यन्मतिः ॥२१॥ येषां चाऽपि प्रभूतभूधरवराः श्राद्धाश्च वित्तान्विता
आसन् भक्तिकरास्तथापि ममता नो तेषु येऽकुर्वत । ते धीराः सदसद्विचारचतुराः श्रीनेमिसूरीश्वराः
Jain Education International
पूज्याः सद्गुरुशेखरा भवचने कुर्वन्तु वो मङ्गलम् ॥ २२ ॥ ( युग्मम्) ११
धिषण इति । धिषणो बृहस्पतिः । अखण्डा धिषणा मेधा यस्य सः । नाकः-स्वर्गः । कविःअसुरगुरुः । पुंसो भावः पौंस्नं, तद्वतीत्यर्थः ॥२१॥
येषामिति । भूधराः - भूपालास्तेषु वरा इत्यर्थः । अत्र श्लोकद्वये शार्दूलविक्रीडितवृत्तम् | युग्मम्॥ ॥२२॥ समाप्तेयं टिप्पणी । आश्विनसितप्रतिपदि सम्पूर्तिमभजदियम् ॥
"L
नीतः स्तुतेर्गोचरतां विनीत
शीलाद्यचन्द्रेण गुरूद्ध एवम् ।
पन्याससूर्योदयनामधेय
गौमुख्यस्य हि शिष्यकेन ||२३|| निजस्मृतेर्बीजविवर्धनाय
यतीनसन्नन्दनसूरिशिष्ट्या ।
द्वाविंशिकां दिष्टविकाशिकां हि
व्यधादमेधा मुनिशीलचन्द्रः || २४|| ११
नयनशून्यनयनबाण (२०२५) मितेऽब्दे भाद्रपदासितचतुर्थीदिवसे चन्द्रवासरेऽहम्मदावादे पाञ्जरापोळान्तर्गतश्रीविजयनेमिसूरिज्ञानशालामध्ये
रचितेयं द्वाविंशिका शीलचन्द्रेण ॥
१०
For Private & Personal Use Only
www.jainelibrary.org