SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कृता हि तीर्थोद्धृतिकैतवेन निजोद्धृतिर्येन सुपुण्यभाजा। भवप्रहेरुद्धरणं ममाऽपि करोत्वसौ सद्गुरुनेमिसूरिः ॥१८॥" भवेति । भव:-संसार:, स एव प्रहि: कूप: । 'पुंस्येवान्धुः प्रहि: कूप:' इत्यमरः । उपजातिः ।।१८।। " यदीयसद्बोधवरप्रदीपः श्रीमज्जिनाज्ञावरतैलपूर्णः। प्रदर्शको वस्तुयथार्थतत्त्वं नमामि तं नेमिगुरुं सुसत्त्वम् ॥१९॥" प्रदर्शक इति । प्रदर्शयतीति प्रदर्शक: । उपजाति: ॥१९॥ " अष्टौ येषां प्रवचनपटवोऽरिष्टदाः सूरिशिष्या मान्या नूनं प्रवचनजननीवर्मणः साधुरक्षे । ते जीयासुः प्रवचननिक्षाघृष्टहेमाभप्रज्ञा नेम्याचार्याः सदयहृदयकाः सज्जनवातधुर्याः ॥२०॥। () अष्टाविति । अरिष्टं-मङ्गलं ददतीत्यरिष्टदाः । प्रवचनजननीति । प्रवचनस्य जनन्यः प्रवचनजनन्य:प्रवचनमातरः इति भावः । ता अष्टविधा: - इरिया भासेसणादाणे, उच्चारे समिईसु अ । मणगुत्ति वयगुत्ति कायगुत्ती तहेव य ॥१॥ तासां वर्मणो देहाः । प्रवचननिकषेति। प्रवचनं जैनागमस्तदेव निकष:-कषः (कसोटी-इति भाषायां) तेन आ-समन्ताद् घृष्टा, अत एव हेमाभा-स्वर्णाभा निर्मला प्रज्ञा येषां ते इत्यर्थः । नेमिनामान आचार्या नेम्याचार्याः । वृत्तं चित्रलेखा ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy