SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ घृणवीज्ञाधानसुरम् ॥ श्रीमत्पञ्चसूत्र-प्रथमसूत्रस्य पद्यानुवादः काव्य निकुअम् Jain Education International (वसन्ततिलकावृत्तम्) देवेन्द्रपूजित! यथास्थितवस्तुवादिन् ! अर्हन्! प्रभो! त्रिभुवनैकगुरो ! जिनेन्द्र ! । सर्वज्ञ! मुक्तिपथसार्थपते ! मुनीन्द्र ! हे वीतराग! भगवन्! भवते नमोऽस्तु ॥ आत्मा ह्यनादिरयमित्युदितं जिनेन्द्रैः कर्मानुषङ्गजनितं भ्रमणं तथैव । दुःखार्त्त-दुःखफल-दुःखमयानुबन्धे भ्राम्यत्यहो! भववनेऽयमनादिकालात् ॥ व्युच्छित्तिरस्य भवचक्रगतेः सुधर्मात् पापव्यपोहसुलभः खलु धर्मलाभः । पापिष्ठकर्मविगमस्तु तथाविधायाः पाकेन सम्भवति जैविक भव्यतायाः ॥ पूज्यातिपूज्यजिन-सिद्ध-सुसाधु-धर्मा -एषां पवित्रशरणग्रहणं चतुर्णाम् । दुष्कृत्यगर्हणमथो सुकूतप्रशंसा तद्भव्यतासुपरिपाक निबन्धनानि ॥ - मुनिः भुवनचन्द्र: 'चिन्मयः' १२ For Private & Personal Use Only ॥ રા ફો કો www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy