Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कृता हि तीर्थोद्धृतिकैतवेन
निजोद्धृतिर्येन सुपुण्यभाजा। भवप्रहेरुद्धरणं ममाऽपि
करोत्वसौ सद्गुरुनेमिसूरिः ॥१८॥" भवेति । भव:-संसार:, स एव प्रहि: कूप: । 'पुंस्येवान्धुः प्रहि: कूप:' इत्यमरः । उपजातिः ।।१८।।
" यदीयसद्बोधवरप्रदीपः
श्रीमज्जिनाज्ञावरतैलपूर्णः। प्रदर्शको वस्तुयथार्थतत्त्वं
नमामि तं नेमिगुरुं सुसत्त्वम् ॥१९॥" प्रदर्शक इति । प्रदर्शयतीति प्रदर्शक: । उपजाति: ॥१९॥ " अष्टौ येषां प्रवचनपटवोऽरिष्टदाः सूरिशिष्या
मान्या नूनं प्रवचनजननीवर्मणः साधुरक्षे । ते जीयासुः प्रवचननिक्षाघृष्टहेमाभप्रज्ञा
नेम्याचार्याः सदयहृदयकाः सज्जनवातधुर्याः ॥२०॥। () अष्टाविति । अरिष्टं-मङ्गलं ददतीत्यरिष्टदाः । प्रवचनजननीति । प्रवचनस्य जनन्यः प्रवचनजनन्य:प्रवचनमातरः इति भावः । ता अष्टविधा: -
इरिया भासेसणादाणे, उच्चारे समिईसु अ ।
मणगुत्ति वयगुत्ति कायगुत्ती तहेव य ॥१॥ तासां वर्मणो देहाः । प्रवचननिकषेति। प्रवचनं जैनागमस्तदेव निकष:-कषः (कसोटी-इति भाषायां) तेन आ-समन्ताद् घृष्टा, अत एव हेमाभा-स्वर्णाभा निर्मला प्रज्ञा येषां ते इत्यर्थः । नेमिनामान आचार्या नेम्याचार्याः । वृत्तं चित्रलेखा ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130