Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
↓ ↓ कृपासुपानीयप्रपाभचित्तं सदा सदाचारपवित्रचित्तम् । चावन्द्मि तं शान्तिरमद्य भूरि
सूरीन्द्रवन्द्यं गुरुनेमिसूरिम् ॥११॥ (युग्मम्) १,
संसृतिः संसारः । क्रोधादीति - दुर्दोषा एव दुर्दोषकाः स्वार्थे कः । त एव मत्स्यास्तेषां पस्त्ये सदने इत्यर्थः । आवृता-आच्छन्ना सद्वृग् सम्यग्दृष्टिर्येषां तेषाम् । सत्तरिः सत्प्रवहणमित्यर्थः ॥१०॥
वावन्द्मि इत्यत्र यङ्लुप् । शान्ति राति ददातीति शान्तिरस्तम् । 'आतो डोऽह्वा-वा-म:' (सि. ५-१७६) इति ड-प्रत्ययः ॥ युग्ममिदम् । उभयत्रोपजातिः ॥ ११ ॥
Jain Education International
" कदम्बगिर्यादिप्रभूततीर्थकदम्बकस्योद्धृतिकारकेभ्यः । श्रीनेमिसूरीश्वरसद्गुरुभ्यो
नमो नमः सन्मतिदायकेभ्यः ॥१२॥ "
• कदम्बगिर्यादीति । कदम्बकस्य - समूहस्येत्यर्थः । 'निकुरम्बं कदम्बक' मित्यमरात् । उपजातिः ॥१२॥
↓↓ प्रभावसत्प्रौढिमडिण्डिमेन
निःशेषकाष्ठा मुखरीकृता यैः । अवन्तु वो भीष्मभवावटात्ते श्रीनेमिसूरीशगुरुप्रकाण्डाः ॥ १३ ॥
प्रभावेति । प्रौढस्य भावः प्रौढिम-प्रौढता, सत् प्रौढिम - सत्प्रौढिम, प्रभावस्य सत्प्रौढिम प्रभावसत्प्रौढिम, तदेव डिण्डिमं-वाद्यविशेषस्तेन, प्रौढप्रभावरूपडिण्डिमेनेति भावः । काष्ठा-दिशः । मुखरीकृताशब्दमयीकृता इत्यर्थः । भीष्मो -भयानको भवः - संसारः, स एवाऽवटो गर्तस्तस्मात् । उपजातिः ||१३||
6 योऽहर्निशं शुद्धसुधर्मबोधी
शंसन्ति यं राट्पुरुषा महान्तः । सद्ब्रह्म येनाऽद्भुतमादृतं च यस्मै समर्था नहि दोषमल्लाः ॥१४॥११
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130