SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ↓ ↓ कृपासुपानीयप्रपाभचित्तं सदा सदाचारपवित्रचित्तम् । चावन्द्मि तं शान्तिरमद्य भूरि सूरीन्द्रवन्द्यं गुरुनेमिसूरिम् ॥११॥ (युग्मम्) १, संसृतिः संसारः । क्रोधादीति - दुर्दोषा एव दुर्दोषकाः स्वार्थे कः । त एव मत्स्यास्तेषां पस्त्ये सदने इत्यर्थः । आवृता-आच्छन्ना सद्वृग् सम्यग्दृष्टिर्येषां तेषाम् । सत्तरिः सत्प्रवहणमित्यर्थः ॥१०॥ वावन्द्मि इत्यत्र यङ्लुप् । शान्ति राति ददातीति शान्तिरस्तम् । 'आतो डोऽह्वा-वा-म:' (सि. ५-१७६) इति ड-प्रत्ययः ॥ युग्ममिदम् । उभयत्रोपजातिः ॥ ११ ॥ Jain Education International " कदम्बगिर्यादिप्रभूततीर्थकदम्बकस्योद्धृतिकारकेभ्यः । श्रीनेमिसूरीश्वरसद्गुरुभ्यो नमो नमः सन्मतिदायकेभ्यः ॥१२॥ " • कदम्बगिर्यादीति । कदम्बकस्य - समूहस्येत्यर्थः । 'निकुरम्बं कदम्बक' मित्यमरात् । उपजातिः ॥१२॥ ↓↓ प्रभावसत्प्रौढिमडिण्डिमेन निःशेषकाष्ठा मुखरीकृता यैः । अवन्तु वो भीष्मभवावटात्ते श्रीनेमिसूरीशगुरुप्रकाण्डाः ॥ १३ ॥ प्रभावेति । प्रौढस्य भावः प्रौढिम-प्रौढता, सत् प्रौढिम - सत्प्रौढिम, प्रभावस्य सत्प्रौढिम प्रभावसत्प्रौढिम, तदेव डिण्डिमं-वाद्यविशेषस्तेन, प्रौढप्रभावरूपडिण्डिमेनेति भावः । काष्ठा-दिशः । मुखरीकृताशब्दमयीकृता इत्यर्थः । भीष्मो -भयानको भवः - संसारः, स एवाऽवटो गर्तस्तस्मात् । उपजातिः ||१३|| 6 योऽहर्निशं शुद्धसुधर्मबोधी शंसन्ति यं राट्पुरुषा महान्तः । सद्ब्रह्म येनाऽद्भुतमादृतं च यस्मै समर्था नहि दोषमल्लाः ॥१४॥११ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy