Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 02
Author(s): Rajshekharvijay
Publisher: Shrutgyan Amidhara Gyanmandir

Previous | Next

Page 555
________________ समामान्तविधानमा मध्यमवृत्त्यवचूरिसंवलितम। [495 इत्यस्य अह्न आदेशः / 'द्वाभ्यामुक्षाभ्यां क्रीतो= खार्या वा // 7 / 3 / 102 // धु क्षा, एवं त्र्युक्षा. अत्र 'मूल्यैः क्रीते' (6 / 4 / 150) इति इकण , 'अनामन्य'० (614,141) इति म० वृ०-पृथग्योपाद् द्विवेरिति निवृत्तम् / प्लप। ११द्वयोरबोर्भयो-दृघत, एवं २त्र्यह्नः, अत्र खारीशब्दान्तात् द्विगोरलुकोर-'ऽट म्यादा / भवे अविषये 'सर्वांशसङ्ख्या 0 (13 / 118) इत्य- उद्विखारम, पक्षे द्विखारि ; एवं 'पञ्चखारम् , पञ्चनेननाट् अहन इत्यस्य अह्न आदेशश्च, अणि हि खारि ; द्विवाग्मयम् , द्विखारीमयम , पञ्चखाररूकृते 'द्विगोरनपत्ये'८ (6 / 1 / 24) इति अणो लोपः।१९। प्यम . पञ्चखारीरूप्पम ; [द्वे खा? प्रिये अस्य= .... द्वि-रायुषः // 7 / 3100 // द्विखारप्रियः, द्विखारीप्रियः, द्वे खायौँ धनमस्य] म० वृ०-द्वित्रिभ्यां परो यो आयुःशब्दस्तद द्विखारधनः, द्विखारीधनः, / द्विगोरित्येव- उपन्ताद् द्विगो: समाहारे-'ऽट्' स्यात् / ' द्वथायुपम .. खारि, अधिखारि // 102 / / त्र्यायुपम२ // 10 // अव०-'द्वयोरायुषोः समाहारः / समाहारे अव०-खन्यते इति खारी, 'द्वारशङ्गारभृङ्गारइत्येव-द्वे आयुषी प्रिये यस्य (स) द्वयायुःप्रियः, कह्नारकान्तारकेदारखारडादयः' ( उणा० 411 ) त्रीण्यायू षि प्रियाणि यस्य (स)व्यायुःप्रियः ; उत्तर- इत्युणादिसूत्रेण आरटप्रत्ययः, स च डिन् / टकारो पदे द्विगुग्यम् / “घ्यायुपं जमदग्नेः कश्यपस्य या ब्यर्थः / २'खार्या वा' इति सत्रेऽर्थे 'द्विगोरलको' युषंयद् देवेषु व्यायुषं तन्नोऽस्तु व्यायुष'मिति यजु इत्युक्तं यत् तत्र अलुक् इत्यस्य प्रत्युदाहरणं न - वैदे ऋगियम् // 10 // भवति, विशेषाभावान / तथाहि- यतः तद्धितलुकि वाञ्जलेरलुकः // 7 / 3 / 101 // कृतायां अप्रत्ययाभावेऽपि 'डयादेर्गौणस्य०' __म० वृ०-द्वित्रिभ्यां परो योऽञ्जलिस्तदन्ताद् (2 / 4 / 64) इति ङीप्रत्ययस्य लुकि मत्यां द्विखारः द्विगो-रट्' वा स्यात् , यदि स द्विगुस्त- द्विखारमिति प्रयोगद्वयं पुनपुंसकयोः / स्त्रियां तु शितलुगन्तो न भवति / 'द्वयञ्जलम् , द्वयञ्जलिः ; 'परिमाणात्तद्धितलुकि०' (2 / 4 / 23) इत्यादिना डीव्यञ्जलम , व्यञ्जलिः ; द्वयञ्जलमयम् ,द्वयञ्ज प्रत्यये कृते द्विखारी इति स्त्रीलिङ्ग भवति / द्वे लिमयम् . यालरूप्यम , द्वयञ्जलिरूप्यम् ; खार्यों मानमस्याः स्यादिति वाक्ये 'मात्रट' (71 / ४द्वयञ्जलप्रियः, द्वयञ्जलिप्रियः / अलुक इति 145) इत्यनेन मात्रट प्रत्ययः, 'द्विगो: संशये च' किम् ? "द्वयञ्जलिर्घटः, व्यञ्जलिर्घटः / द्विगो- | (7 / 1 / 145 ) इत्यनेन मात्रट लुप्यते, तदनन्तरं रित्येव-द्वयञ्जलिः, द्वयञ्जलिकः / / 101 / / 'परिमाणात्तद्धित०' इत्यनेन ङी, द्विखारी इति प्रयोग सिद्धिः / एतच्च त्रैरूप्यमटि कृतेऽकृतेऽपि भवति प्रव०-द्वयोरञ्जल्योः समाहारो द्वयञ्जलम् , / इति भावः / इदन्तात् खारि इति शब्दात् ङीप्रत्यये एवं यजलम् ; अत्राट् / उद्वाभ्यामञ्जलिभ्यामा- | खारी इत्येके / तदा त्वस्त्येव विशेषः / यतः तद्धि. गतम् , 'नृहेतुभ्यो रूप्यमयटौ वा' 6 / 3 / 156) इति / लुकि इदन्ता प्रकृतिरवतिष्ठते खन्यते-'कुन्द्रिरूप्यमयटौ। द्वावञ्जली प्रियौ यस्य स द्वयज- कुद्रयादयः' (उणा०६९५) इत्युणादिसूत्रेण निपातनात् लप्रियः / 'द्वाभ्यामञ्जलिभ्यां क्रीतम् , 'मूल्यैः आरिप्रत्ययः, स चडित् , खारि इति शब्दसिद्धिः, क्रीते'।६।४।१५०) इकण , 'अनाम्न्य'०६४१४१) उद्वयोःखार्योःसमाहारो-द्विखारम् अत्र अट् ,पक्षे द्विइति लुप् / द्वयोरञ्जलि:=द्वयञ्जलि: / द्वावञ्जली खारि, अत्र 'क्लीबे' (2 / 4 / 97 ) इत्यनेन ह्रस्वः, अस्यद्वयञ्जलिकः // 101 // द्विखारि इति सिद्धम् , मतान्तरे द्विखारि इति

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646