________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री कामघट कथानकम
तत्र देशे हि गन्तव्यं, स्वकीयं यत्र नो भवेत् ।
प्रतोल्यां भ्रमतो नित्यं, वार्ता कोऽपि न पृच्छति ॥ २६ ॥ ___ तुम्हें ऐसे देश में जाना चाहिए, जहां अपना कोई न हो और यहां गलियों में घूमते ( भटकते ) हुए तुम से कोई बात भी न पूछे ।। २६ ।।
तदाहं ते धर्मफलं वेधि नान्यथा, ततः साहसिकेन परोपकारिणा मंत्रिणोक्तमेवमस्तु । यतः
तब मैं तुम्हारा धर्म-फल जानूं, अन्यथा नहीं। तब साहसी और परोपकारी मंत्री ने कहा-ऐसा हो, क्योंकि
साहसी लभते लक्ष्मी, कातरो न कदाचन । श्रुतौ हि कुंडलं भाति, नेत्रे भाति हि कजलम् ॥ २७॥
साहसी ( बहादुर ) लक्ष्मी प्राप्त करता है, कायर कभी नहीं। क्योंकि-कान में कुण्डल शोभता है और आंख में काजल ।। २७ ।।
अपि च - और भीउद्यमः साहसं धैर्य, बलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते, तस्माद वोऽपि शंकते ॥ २८ ॥
उद्योग, साहस, धैर्य, बल, बुद्धि और पराक्रम ये छः वस्तुएँ जिसमें विद्यमान हैं, उस से देव भी शंका करते ( डरते ) हैं ॥ २८ ॥
__एवमुक्त्वा मंत्री देशान्तरं चचाल । अथ कियन्मार्ग गच्छन्नेकदा रात्राबटव्यामागतस्य तस्य पुरतः क्षुधाकुलः सन्ननि अबीत्यारटन्नेको निशाचरो मिलितः । तदा मंत्रिणा स्बोत्पातबुद्धया तस्य दृष्टमात्रस्यवोच्चस्वरैः पूत्कारः कृतः। हे मातुल तुभ्यं मे नमस्कृतिरस्तु, एवं मंत्रिणोक्तस्स कथयति स्म-हे सुनर ! स्वेच्छया त्वं मातुलो मातुल इति मां मा अहि, यदि पुनर्वक्षस्येव तथाप्यहं त्वामवश्यमेव भक्षयिष्यामि, यतोऽद्याहं सप्तभिर्दिवसर्बु भुक्षितोऽस्मि । अतः साम्प्रतं धर्माधर्मदयादिविवेकविकलो यथातथा निजोदरं पूरयिष्याम्येव। तदुक्तं च
For Private And Personal Use Only