________________
Shri Mahavir Jain Aradhana Kendra
और भी
श्री कामघट कथानकम्
अच्छी तरह पचा हुआ ( खाया हुआ ) अन्न, बुद्धिमान् आज्ञाकारी पुत्र, काबू में रही हुई गृहकार्य में चतुर स्त्री, अच्छी तरह सेवा किया हुआ राजा, अच्छी तरह शोच-समझकर कही हुई बात और विचार पूर्वक किया हुआ कार्य लंबे समय तक भी नहीं बिगड़ते ॥ ६८ ॥
अपि च
यंत्रमेको
कृषि
www.kobatirth.org
द्वयोर्मन्त्र
पंचभिः
त्रिभिर्गीतं कुर्या-द्विचारं बहुभिः
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
चतुष्पथम् । सह ॥ ६६ ॥
च
अकेला यंत्र का काम, दो मिलकर मंत्र, तीन से गाना, चार से रास्ता चलना, पांच से खेती और बहुत से राय लेकर विचार दृढ़ करना चाहिए ॥ ६६ ॥
अतोऽद्य वयं सर्व किं करिष्यामः ? एप तु स्वोदरपूर्ण करणेऽप्यसमर्थः पुनरस्माकमपि रन्धनं प्रतिषेधति । ततस्तन्मध्यात्कश्चिद् वृद्धरुक्तं भोः संघपत्यादिलोकाः ! अस्याप्याग्रहकार - कस्याशाभंगो न विधेयो भवद्भिरद्य वमेव भवत्वेष यत्स्वशक्त्या लवंगपूगीफल जलादिकमपि दास्यति तदेव खादित्वा वयं सर्वे स्थास्यामः । किमपरं कुमः ? अतो दातव्याज्ञा युष्माभिः एवंविधं वृद्धवाक्यं श्रुत्वा संघपतिराज्ञां तस्मै ददौ । आज्ञामादाय हर्षेणागतो मन्त्री स्वाश्रये पूजादिशुभकार्येष्वनुरक्तो बभूव । संघजनानामाह्वानं बहुवेलापर्यन्तं न कृतं तेन सर्वे उद्विग्नमनसः सन्तो विचारसमुद्रं निमग्नाः किमद्यैष भोजनं दास्यति नवेति ? इतो मन्त्रिणाप्यागत्य सादरं संघ आकारितः, संघोऽपि सन्देहदोलारूढः सन् तदुक्तस्थानेऽटव्यां चचाल । अग्रे गच्छन् दुकूलमयं रमणीयं मंडपं दूरतो दृष्ट्वा हृष्टो विस्मितश्च । परस्परं जनाः पृच्छन्ति स्म - किमिदं मण्डपं स्वर्गविमानं सत्यमसत्यं वा दृष्टिभ्रमो वा मृगतृष्णेन्द्रजालरजनीस्वमदिव्यव्यतिकरवद् दृश्यते वा किमिदं ? एवंविधं विचारं कुर्वन्तः सर्वे गतास्तत्र गमनानन्तरं हस्तेन मण्डपं विलोकयन्ति स्म । इतः प्रधानोऽपि तान् यथायोग्यस्थाने समुपावेशयत् । ततो घटप्रभावेण स्वर्णस्थालानि मण्डितान चाष्टोत्तरशतसंख्या मिताभिः पोडशशृङ्गारवतीभिः सुरांगनाभिः फलाद्यनुक्रमेण दिव्या रसवती परिवेषिता । तदाश्चर्यकारकं समस्तं वस्तु विलोक्य ते सर्वे जनाः परस्परं पृच्छन्ति स्म । ईदृशानि सुस्वादूनि फलानीदृशी पक्वान्नरसवती च केनचित् क्वापि कदापि दृष्टाऽऽस्वादिता वा ? अपरैरुक्तं न क्वापि । भोजनानन्तरं तेनोद्गमनीयोत्तरासंगोष्णीषकुण्डलकेयूर स्वर्णप्रालम्बिकाः सकलश्रीसंघः
३१
"