Book Title: Kamghat Kathanakam
Author(s): Gangadhar Mishr
Publisher: Nagari Sahitya Sangh

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra और भी श्री कामघट कथानकम् अच्छी तरह पचा हुआ ( खाया हुआ ) अन्न, बुद्धिमान् आज्ञाकारी पुत्र, काबू में रही हुई गृहकार्य में चतुर स्त्री, अच्छी तरह सेवा किया हुआ राजा, अच्छी तरह शोच-समझकर कही हुई बात और विचार पूर्वक किया हुआ कार्य लंबे समय तक भी नहीं बिगड़ते ॥ ६८ ॥ अपि च यंत्रमेको कृषि www.kobatirth.org द्वयोर्मन्त्र पंचभिः त्रिभिर्गीतं कुर्या-द्विचारं बहुभिः Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only चतुष्पथम् । सह ॥ ६६ ॥ च अकेला यंत्र का काम, दो मिलकर मंत्र, तीन से गाना, चार से रास्ता चलना, पांच से खेती और बहुत से राय लेकर विचार दृढ़ करना चाहिए ॥ ६६ ॥ अतोऽद्य वयं सर्व किं करिष्यामः ? एप तु स्वोदरपूर्ण करणेऽप्यसमर्थः पुनरस्माकमपि रन्धनं प्रतिषेधति । ततस्तन्मध्यात्कश्चिद् वृद्धरुक्तं भोः संघपत्यादिलोकाः ! अस्याप्याग्रहकार - कस्याशाभंगो न विधेयो भवद्भिरद्य वमेव भवत्वेष यत्स्वशक्त्या लवंगपूगीफल जलादिकमपि दास्यति तदेव खादित्वा वयं सर्वे स्थास्यामः । किमपरं कुमः ? अतो दातव्याज्ञा युष्माभिः एवंविधं वृद्धवाक्यं श्रुत्वा संघपतिराज्ञां तस्मै ददौ । आज्ञामादाय हर्षेणागतो मन्त्री स्वाश्रये पूजादिशुभकार्येष्वनुरक्तो बभूव । संघजनानामाह्वानं बहुवेलापर्यन्तं न कृतं तेन सर्वे उद्विग्नमनसः सन्तो विचारसमुद्रं निमग्नाः किमद्यैष भोजनं दास्यति नवेति ? इतो मन्त्रिणाप्यागत्य सादरं संघ आकारितः, संघोऽपि सन्देहदोलारूढः सन् तदुक्तस्थानेऽटव्यां चचाल । अग्रे गच्छन् दुकूलमयं रमणीयं मंडपं दूरतो दृष्ट्वा हृष्टो विस्मितश्च । परस्परं जनाः पृच्छन्ति स्म - किमिदं मण्डपं स्वर्गविमानं सत्यमसत्यं वा दृष्टिभ्रमो वा मृगतृष्णेन्द्रजालरजनीस्वमदिव्यव्यतिकरवद् दृश्यते वा किमिदं ? एवंविधं विचारं कुर्वन्तः सर्वे गतास्तत्र गमनानन्तरं हस्तेन मण्डपं विलोकयन्ति स्म । इतः प्रधानोऽपि तान् यथायोग्यस्थाने समुपावेशयत् । ततो घटप्रभावेण स्वर्णस्थालानि मण्डितान चाष्टोत्तरशतसंख्या मिताभिः पोडशशृङ्गारवतीभिः सुरांगनाभिः फलाद्यनुक्रमेण दिव्या रसवती परिवेषिता । तदाश्चर्यकारकं समस्तं वस्तु विलोक्य ते सर्वे जनाः परस्परं पृच्छन्ति स्म । ईदृशानि सुस्वादूनि फलानीदृशी पक्वान्नरसवती च केनचित् क्वापि कदापि दृष्टाऽऽस्वादिता वा ? अपरैरुक्तं न क्वापि । भोजनानन्तरं तेनोद्गमनीयोत्तरासंगोष्णीषकुण्डलकेयूर स्वर्णप्रालम्बिकाः सकलश्रीसंघः ३१ "

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134