Book Title: Kamghat Kathanakam
Author(s): Gangadhar Mishr
Publisher: Nagari Sahitya Sangh

View full book text
Previous | Next

Page 114
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री कामघट कथानकम् तथा चऔर भीविष-भार-सहस्रण, वासुकिनैव गर्जति । वृश्चिकस्तृणमात्रेणा–प्यूर्व वहति कंटकम् ॥ ७८ ॥ हजार गुना विष की बोझ से भी वासुकि ( सर्पराज ) गर्जना नहीं करता, किन्तु बिच्छू जरा सा विष को धारण करने से भी अपने ऊपर कांटा रखता है ॥ ७८ ॥ ___ ततो यत्र मन्त्रिसैन्यमवस्थितं तत्र सोऽपि गतोऽविलम्बेनैव, यतोऽहंकार्येवं नैव विचारयति । फिर जहां मंत्री की सेना ठहरी थी, वहां वह भी शीघ्र ही चला गया, क्योंकि, अहंकारी ऐसा विचार नहीं करता है यथाजैसेबलिभ्यो बलिनः सन्ति, वादिभ्यः सन्ति वादिनः । धनिभ्यो धनिनः सन्ति, तस्मादपं त्यजेद् बुधः ॥ ७ ॥ इस संसार में बली से भी बली हैं, विद्वान् से भी विद्वान् हैं तथा धनी से भी धनी हैं, इसलिए, बुद्धिमान को चाहिए कि वह अपने बड़प्पन का गर्व छोड़ दे ।। ७६ ॥ ___ अथ मध्ये रणस्तम्भमारोप्य भटाः प्रतिभटा अन्योन्यमभिमुखीबभूवः, रणतौर्यत्रिकं च वादितम् । तदनन्तरं महाशूरताभिमानेन ते उभये युद्धमारेभिरे। तद्यथा-हस्तिभिर्हस्तिनः, वाजिभिर्वाजिनः, पत्तिभिः पत्तयो, रथिमि रथिनो, नालगोलिभिर्नालगोलिनः संघडितास्तेनोच्छलिता रजोराजिरादित्यं निस्तेजसं चकार । हस्तिनश्च तत्र वारिवाहा इव जगज्जः, विद्युत्पादा इव कृपाणप्रहारा जाताः, शिलीमुखाश्च जलधारा इवाऽवषन् , जलप्रवाह इव रक्तप्रवाहः प्रससार, तत्र रणसंमुखे ये कातरास्ते सर्वेऽपि निस्तेजसः सन्तो वर्षाकाल इन्द्रयवा इव पर्यशुष्यन् , रक्तपातेन सकर्दमा मही च संजाता। रजःपूरेणाऽम्बरं प्रच्छादितम्, तदा किमयं वर्षाकाल आगत इति लोकाः संशयं चक्रुः १ ये सुभटास्ते सिंहनादं कुर्वन्ति स्म, तेनान्यजनकृतः शब्दो न श्रूयते स्म । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134