Book Title: Kamghat Kathanakam
Author(s): Gangadhar Mishr
Publisher: Nagari Sahitya Sangh

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra यतः www.kobatirth.org श्री कामघट कथानकम के लिए एक आदमी (चर ) के हाथ में दे दिया और उसको कह दिया कि -शाकके चौराहे ( चौक) पर शाक बेचने वाले को तुम यह दे देना और जबतक इसको कोई नहीं ले ले, तबतक तुम वहीं छिपकर रहना । जब कोई ले ले तब उसका नाम मुझे ( मेरे पास आकर ) कहना । उस चरने उसीतरह सब अंगीकार कर लिया । क्योंकि कवीनां ज्ञानं प्रतिभाचक्षुः, चक्षुर्महर्षीणां, शास्त्रं Acharya Shri Kailassagarsuri Gyanmandir चक्षुर्विपश्चिताम् । चारश्चक्षुर्महीभुजाम् ७७ ॥ ३७ कवियों की प्रतिभा ( नव नवोन्मेषशालिनी बुद्धि-टटकी- टटकी सूझ ) ही चक्षु है, पण्डितों का शास्त्र ही चक्षु है, महर्षियों का ज्ञान ही चक्षु है और राजाओं का चार ( पता लगाने वाला नौकर गुप्तदूत, जासूस, सी० आइ० डी० ) ही चक्षु है ।। ७७ ।। For Private And Personal Use Only ततो मन्त्रिणो गृहागमनानन्तरं मन्त्रिणो मार्गतापोपशान्त्यर्थं तदैव मन्त्रि - जायया प्रेषितदासी तत्रागत्य तदेव बीजपूरकं रत्नगर्भितं गृहीत्वा मन्त्रिणे समर्पितवती, मन्त्रिणाप तद्भक्षितं तन्मध्याच्च रत्नं गृहीतम् । अथ तेन जनेन सर्व वृत्तान्तमवलोक्य राज्ञोऽग्र े वृत्त सर्वमुक्तं तन्निशम्य राज्ञा चिन्तितम् — अहो एतदपि नूनं धर्ममाहात्म्यमेवेति तेनावधारितम् । अथ रात्रौ मन्त्रिणा धर्मासादितकामघटप्रभावेण सप्तभूमिकः स्वर्णमयावासः कृतः, तत्ररक्तरत्नखचिaft स्वर्णपिशीर्षकानि भान्ति स्म । द्वात्रिंशद्वा दित्रोपेतं दिव्यगीतनाट्यान्वितं नाटकं बभूव । एतद् दृष्ट्वा श्रुत्वा च राजा चमत्कारं गतस्सन् चिन्तयति स्म । किमयं स्वर्गः किमिन्द्रजालो वा स्वप्नं वा पश्यामीति विचारयन्निशायां सुष्वाप । ततः प्रभाते जायमाने स्वानुचरं पृष्टवान्, तेन कथितं - स्वामिन्निदं नृत्यं निशायां मन्त्रिणा कामघटप्रभावेण स्वर्णमयवप्ररत्नमयकपिशीर्षकद्वात्रिंशद्वद्धनाट्ययुतं सौधोत्तममाविष्कृतम् । इतः प्रातमंत्री धर्मफलप्रदर्शनार्थं दिव्यवस्त्राणि परिधाय स्वर्णस्थालं भृत्वा राज्ञो मिलितः । राज्ञा पृष्टं - एतावन्ति रत्नानि कुतः प्राप्तानि ? मन्त्रिणोक्तं धर्मप्रभावात् । नक्तं रात्रौ स्वर्णमयावासोपरि द्वात्रिंशद्वद्धनाटकं तवैवासीत् १ तेनोक्तं ममैव । ततस्तदावासं द्रष्टुकामेन राज्ञा मन्त्रिणं प्रत्युक्तं त्वं सकृत्स्वल्पपरिवारेण मासप्रान्तेऽपि स्वगृहे मां भोजय । तदा मन्त्रिणोक्तं स्वामिन्नद्य वाहं श्रीमन्तं भोजयिष्यामि । अतस्तच देशमध्ये तदा

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134