SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यतः www.kobatirth.org श्री कामघट कथानकम के लिए एक आदमी (चर ) के हाथ में दे दिया और उसको कह दिया कि -शाकके चौराहे ( चौक) पर शाक बेचने वाले को तुम यह दे देना और जबतक इसको कोई नहीं ले ले, तबतक तुम वहीं छिपकर रहना । जब कोई ले ले तब उसका नाम मुझे ( मेरे पास आकर ) कहना । उस चरने उसीतरह सब अंगीकार कर लिया । क्योंकि कवीनां ज्ञानं प्रतिभाचक्षुः, चक्षुर्महर्षीणां, शास्त्रं Acharya Shri Kailassagarsuri Gyanmandir चक्षुर्विपश्चिताम् । चारश्चक्षुर्महीभुजाम् ७७ ॥ ३७ कवियों की प्रतिभा ( नव नवोन्मेषशालिनी बुद्धि-टटकी- टटकी सूझ ) ही चक्षु है, पण्डितों का शास्त्र ही चक्षु है, महर्षियों का ज्ञान ही चक्षु है और राजाओं का चार ( पता लगाने वाला नौकर गुप्तदूत, जासूस, सी० आइ० डी० ) ही चक्षु है ।। ७७ ।। For Private And Personal Use Only ततो मन्त्रिणो गृहागमनानन्तरं मन्त्रिणो मार्गतापोपशान्त्यर्थं तदैव मन्त्रि - जायया प्रेषितदासी तत्रागत्य तदेव बीजपूरकं रत्नगर्भितं गृहीत्वा मन्त्रिणे समर्पितवती, मन्त्रिणाप तद्भक्षितं तन्मध्याच्च रत्नं गृहीतम् । अथ तेन जनेन सर्व वृत्तान्तमवलोक्य राज्ञोऽग्र े वृत्त सर्वमुक्तं तन्निशम्य राज्ञा चिन्तितम् — अहो एतदपि नूनं धर्ममाहात्म्यमेवेति तेनावधारितम् । अथ रात्रौ मन्त्रिणा धर्मासादितकामघटप्रभावेण सप्तभूमिकः स्वर्णमयावासः कृतः, तत्ररक्तरत्नखचिaft स्वर्णपिशीर्षकानि भान्ति स्म । द्वात्रिंशद्वा दित्रोपेतं दिव्यगीतनाट्यान्वितं नाटकं बभूव । एतद् दृष्ट्वा श्रुत्वा च राजा चमत्कारं गतस्सन् चिन्तयति स्म । किमयं स्वर्गः किमिन्द्रजालो वा स्वप्नं वा पश्यामीति विचारयन्निशायां सुष्वाप । ततः प्रभाते जायमाने स्वानुचरं पृष्टवान्, तेन कथितं - स्वामिन्निदं नृत्यं निशायां मन्त्रिणा कामघटप्रभावेण स्वर्णमयवप्ररत्नमयकपिशीर्षकद्वात्रिंशद्वद्धनाट्ययुतं सौधोत्तममाविष्कृतम् । इतः प्रातमंत्री धर्मफलप्रदर्शनार्थं दिव्यवस्त्राणि परिधाय स्वर्णस्थालं भृत्वा राज्ञो मिलितः । राज्ञा पृष्टं - एतावन्ति रत्नानि कुतः प्राप्तानि ? मन्त्रिणोक्तं धर्मप्रभावात् । नक्तं रात्रौ स्वर्णमयावासोपरि द्वात्रिंशद्वद्धनाटकं तवैवासीत् १ तेनोक्तं ममैव । ततस्तदावासं द्रष्टुकामेन राज्ञा मन्त्रिणं प्रत्युक्तं त्वं सकृत्स्वल्पपरिवारेण मासप्रान्तेऽपि स्वगृहे मां भोजय । तदा मन्त्रिणोक्तं स्वामिन्नद्य वाहं श्रीमन्तं भोजयिष्यामि । अतस्तच देशमध्ये तदा
SR No.020435
Book TitleKamghat Kathanakam
Original Sutra AuthorN/A
AuthorGangadhar Mishr
PublisherNagari Sahitya Sangh
Publication Year
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy