Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ स्थानाङ्गसूत्रस्य चतुर्थाध्ययनम् अविप्रयोग:-अवियोग इति द्वितीयमार्त्तमिति / तथा आतङ्को-रोम इति तृतीयम् / तथा 'परिजुसिय' त्ति निषेविता ये कामा:-कमनीया भोगाः- शब्दादयोऽथवा कामो-शब्दरूपे भोगाः-गन्धरसस्पर्शाः कामभोगाः, कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः / पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो यः स तथा / अथवा 'परिझुसिय' त्ति परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोगस्मृतेः समन्वागतं—समन्वाहारः, तदपि भवत्यार्तध्यानमिति चतुर्थ, द्वितीयं वल्लभधनादिविषयं चतुथं तत्सम्पाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः / शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम्, चतुर्थं तु तत्र निदानमुक्तम् / उक्तं च अमणुन्नाणं सद्दाइविसयवत्थूण दोसमहलस्स / धणियं वियोगचितणमसंपओगाणुसरणं च॥' तह सूलसीसरोगाइवेयणाए विओगपणिहाणं / तयसंपओगचिता तप्पडियाराउलमणस्स // ' इटाणं विसयाईण वेयणाए य रागरत्तस्स / अविओगज्झवसाणं तह संजोगाभिलासो य॥' देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइ। अहमं नियाचितणमन्नाणाणुगयमच्चंतं // " [ध्या० श० 6-6] इति / ___ आर्तध्यानलक्षणान्याह-लक्ष्यते-निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति लक्षणानि / तत्र क्रन्दनता-महता शब्देन विरघणं, शोचनता-दीनता, तेपनता -तिपेः क्षरणार्थत्वादश्रुविमोचनं, परिदेवनता-पुनः पुनः क्लिष्टभाषणमिति / एतानि चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवातस्य लक्षणानि, यत आह तस्सक्कंदणसोयणपरिदेवणताडणाइं लिंगाई / इट्ठाणिट्टवियोगावियोगवियणानिमित्ताई // [ध्या० श० 15] 1 शब्दादिविषयसाधनानामनोज्ञानां द्वषमलिनस्य / वियोगचिन्तनं बाढ-मसंप्रयोगानुस्मरणं च // 2 तथा शूलशिरोरोगादिवेदनाया वियोगप्रणिधानं / __ तवसम्प्रयोगचिन्ता तत्प्रतीकाराकुलमनसः // 3 इष्टानां विषयादीनामनुभवे रागरक्तस्य / __ अवियोगाध्यवसानं तथा संयोगाभिलाषश्च // 4 देवेन्द्रचक्रवत्तित्वादिगुणद्धिप्रार्थनामयम् / / ___ अधमं निदानचिन्तनमज्ञानानुगतमत्यन्तम् // 5 तस्यादनशोचनपरिदेवनताडनानि लिंगानि / इष्टानिष्टवियोगावियोगवेदनानिमित्तानि //

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170