Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ 48 चित्त-समाधि : जैन योग SUTRA आ मुहूर्तात् / (IX.28) BHASYA तद्धयानमा मुहूर्ताद् भवति परतो न भवति दुर्ध्यानत्वात् / (28) TIKA आ मुहूर्तादिति / घटिकाद्वयं मुहूर्तः / अभिविधावाङ / अन्तर्मुहूर्तपरिमाणं न परतो मुहूर्तादित्यर्थः / तयानमित्यादि / तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामुहूर्तात् भवति, परतो न भवत्यशक्तेरेव / यस्मान्मोहनीयकर्मानुभावात् संक्लेशाद् वा विशोध्या वान्तर्मुहूर्तात् परावर्तते / उक्तं च-- नान्तर्मुहूर्त कालं व्यतीत्य शक्यं हि जगति सङ्क्लेष्टुम् / नापि विशोद्धं शक्यं प्रत्यक्षो ह्यात्मनः सोऽर्थः / किं पुनः कारणं परतो न ध्यानमस्तीत्याह-दुनित्वात् / दुरितिशब्दो वैकृते वर्तते / विकृतो वर्णो दुवर्ण इति यथा / एवं विकृतं ध्यानं विकारान्तरमापन्नं दुर्ध्यानमिति / अथवा व्यद्धौ दुःशब्दः / ऋद्धिवियुक्ता यवना दुर्यवनं दुष्कम्बोजमिति / एवं ध्यानलक्षणविनिर्मुक्तं दुर्ध्यानम् / अनीप्सायां वा दुःशब्दः / अनीप्सितोऽस्या भग इति दुर्भगा कन्या / एवमनीप्सितं दुर्ध्यानमिति / तद्भावो दुर्ध्यानत्वम् / तस्माद् दुर्ध्यानत्वान्न परतो ध्यानमस्ति / (28) सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाह SUTRA आर्त-रौद्र-धर्म्य-शुक्लानि / (Ix.29) BHASYA तच्चतुर्विधं भवति–तद्यथा आतं, रौद्र, धर्म्य, शुक्लमिति / (29) TIKA कृतद्वन्द्वान्यार्तादीनि नपुंसकबहुवचनेन निर्दिष्टानि-तच्चतुर्विधं भवतीत्यादि / तद्धयानं सामान्येन लक्षितं चतुर्विधं भवति–चतुर्धा भिद्यते। चतस्रो विधा यस्य तच्चतुर्विधम् / विधाप्रदर्शनायाह-तद्यथेति / आतं, रौद्र, धर्म्य, शुक्ल मिति / तत्रार्तस्य शब्दनिर्भेदाभिधानम् / ऋतशब्दो दुःखपर्यायवाच्याश्रीयते / अर्तेर्गमिक्रियापरिस्पन्दिनो निष्ठाप्रत्ययान्तः / 'तस्मादागता'थें तद्धितप्रत्ययो णित् / आर्त दुःखभवं दुःखानुबन्धि चेति / तथा चामनोज्ञविषयप्रयोगो दुःखम् / वेदना च नेत्रशिरोदशनादिका दुःखमेव / तथा मनोज्ञविषय विप्रयोगोऽशर्मैव / निदानमपि चित्त दुःखासिकयैव क्रियत इत्युपपन्नः प्रत्ययार्थः / तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतुः / तेन कृतं तत्कर्म वा रौद्रम् / प्राणिवधबन्धपरिणत आत्मैव रुद्र इत्यर्थः / धर्मः क्षमादिदशलक्षणकस्तस्मादनपेतं धर्म्यम् / शुक्लंशुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति / शुग्वा दुःखमष्टप्रकारं कर्म तां च शुचं क्लमयति

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170