Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ चित्त-समाधि : जैन योग लेश्याक्रियानिरोधो योगनिरोधश्च गुणनिरोधेन / इत्युक्तो विज्ञेयो बन्धनिरोधश्च हि तथैव // त्रसबादरपर्याप्तादेयशुभगकीर्तिमनुजनामानि पञ्चेन्द्रियनामान्यतरवेद्यमुच्चस्तथा गोत्रं मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रकृतीः। वेदयति तु तीर्थंकरो द्वादश सहतीर्थकृत्त्वेन / स ततो देहत्रयमोक्षार्थमनिवति सर्वगतमुपयाति समुच्छिन्नक्रियमतमस्कं परं ध्यानं व्युपरतक्रियमनिवर्तीत्यर्थः / तद्धि तावन्निवर्तते यावन्न मुक्तः / (41) ___ अत्राह-उक्तमित्यादिसबन्धः / शुक्ले चाये द्वे पूर्व विद (IX.39,40) इत्युक्त परे द्वे केवलिन (IX.41) इति चाभिहितं / तत् कानि तानीति अजानानेन प्रश्ने कृते, अत्रोच्यत इत्याह SUTRA पृथक्त्वैकत्ववितर्कसूक्ष्म क्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि / (IX.42) BHASYA पृथक्त्ववितर्कम्, एकत्ववितर्कम् सूक्ष्मक्रियमप्रतिपाति, व्युपरतक्रियानिवर्तीति चतुर्विधं शुक्लध्यानम् / (42) TIKA पृथक्त्ववितर्कमित्यादिना भाष्येण नामग्राहं पठति चतुरोऽपि भेदान् / (42) एते चोक्तलक्षणा भेदाः / शुक्लध्यानमित्थं चतुर्विधमिति सस्वामिकमुक्तम् / तस्याधुना प्रोक्तस्वामिन एव विशेष्य कध्यन्ते SUTRA तत् त्र्येककाययोगायोगानाम् / (IX.43) BHASYA तदेव चतुविधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति / तत्र त्रियोगानां पृथक्त्ववितर्कम्, एकान्यतमयोगानामेकत्ववितर्कम्, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियानिवर्तीति / (43) TIKA तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयोत्तमसंहननवतो भवति / तत्राद्यं पृथक्त्ववितर्क त्रियोगस्य भवति, मनो-वाक्-काययोगव्यापारवत इत्यर्थः / एकान्यतमयोगानामिति / अन्यतमैकयोगानामेकत्ववितर्कम् / एकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोग , कदाचिद् वाग्योगः, कदाचित् काययोग इति / काययोगानामिति कायिकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति / निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति / अयोगानामिति शैलेश्यवस्थानां ह्रस्वाक्षरपञ्चकोच्चारणसमकालानां मनो-वाक्-काययोगत्रयरहितानां व्युपरतक्रियमनिवति ध्यानं भवति / उक्तं च

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170