Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ 103 Tattvartha-tika : Aradhana 18. TBhT, p. 63 11 3-4 : दण्डकपाटकरुचकक्रिया जगत्पूरणं चतुःसमयम् / क्रमशो निवृत्तिरपि च तथैव प्रोक्ता चतुःसमया // BhA, 2109: चदुहि समएहिं दंड-कवाड-पदरजगपूरणाणि तदा / कमसो करेदि तह चेव णियत्तीदि चदुहिं समएहिं / 19. TBhT, p. 63 1 15 : बादरत्वात् पूर्व वाङ्मनसे बादरे स निरुणद्धि क्रमेणैव / BhA, 2111 : बादरवाचिगजोगं बादरकायेण बादरमणं च / बादरकायंपि तधा रुंभदि सुहुमेण काएण // 20. TBhT, p. 63 11 22-23 : सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे / भवति ततोऽसौ सूक्ष्मक्रियस्तदाकृतिगतयोगः // BhA, 2112 : तध चेव सुहुममणवचिओगं सुहुमेण कायजोगेण / __ रुभित्तु जिणो चिट्ठदि सो सुहुमकायजोगेण / / 21. TBhT, p. 63 11 24-27: तमपि स योगं सूक्ष्म निरुरुत्सन् सर्वपर्यायानुगतम् / ध्यानं सूक्ष्मक्रियमप्रतिपात्युपयाति वितमस्कम् // ध्याने दृढापिते परमात्मनि ननु निष्क्रियो भवति कायः / प्रायणापातनिमेषोन्मेष-वियुक्तो मृतस्येव / / BhA, 1881-83 : सुहुमम्मि कायजोगे वतो केवली तदियसुक्कं / झायदि णिभि, जे सुहुमत्तं कायजोगं पि / अवियक्कमवीचारं अणियट्टिमकिरियं च सीलेसि / ज्झाणं णिरुद्धजोगं अपच्छिमं उत्तमं सुक्कं // तं पुण णिरुद्धजोगो सरीरतियणासणं करेमाणो / सवण्हु अपडिवादी ज्झायदि ज्झाणं चरिमसुक्कं / / 22. TBhT, p. 63 11 30-31 : सततं तेन ध्यानेन निरुद्ध सूक्ष्मकाययोगेऽपि / निष्क्रियदेशो भवदि स्थितोऽपि वेहे विगतलेश्यः //

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170