Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ 104 Citta-Samadhi : Jaina-Yoga BhA, 2114 : सुहुमकिरियेण झाणेण णिरुद्ध सुहुमकायजोगे वि / सेलेसी होदि तदो अबंधगो णिच्चलपदेसो / / 23. TBhT, P, 65 11 1-2 : यदर्थव्यञ्जने कायवचसी च पृथक्त्वतः / मनः सङ्क्रमयत्यात्मा स विचारोऽभिधीयते // BhA, 1876: अत्थाण वंजणाण य जोगाण य संकमो हु वीचारो / तस्स य भावेण तयं सुत्ते उत्तं सवीचारं // 24. TBhT, p. 65 11 5-6 : अर्थादि च पृथक्त्वेन यद् वितर्कयतीव हि / ध्यानमुक्तं समासेन तत् पृथक्त्वविचारवत् / BhA, 1874 : दव्वाइ अणेयाइं तीहिं वि जोगेहिं जेण ज्झायति / उपसंतमोहणिज्जा तेण पुषत्तं त्ति तं भणिया / 25. TBhT, p. 65 11 7-8 : अविकम्प्यमनस्त्वेन योगसङ्क्रान्तिनिःस्पृहम् / तदेकत्ववितर्काख्यं श्रुतज्ञानोपयोगवत् / / BhA, 1877: जेणेगमेव दव्वं जोगेणेगेण अण्णदरगेण / खीणकसायो ज्झायदि तेणेगत्तं तयं भणियं / / 26. TBhT, p. 65 119-10 : सूक्ष्मकायक्रियो रुद्धसूक्ष्मवाङ मनसक्रियः / यद् ध्यायति तदप्युक्तं सूक्ष्ममप्रतिपाति च // BhA, 1880 : अवितक्कमवीचारं सुहुमकिरियत्तबंधणं तदियसुक्कं / सुहुमम्मि कायजोगे भणिदं तं सव्वभावगदं // 27. TBhT. P. 65 11 11-12 : कायिकी च यदेषाऽपि सूक्ष्मोपरमते क्रिया / अनिवति तदप्युक्तं ध्यानं व्युपरतक्रियम् // BhA, 1882 : अवियक्कमवीचारं अणियट्टिमकिरियं च सीलेसि / ज्झाणं निरुद्धयोगं अपच्छिम उत्तमं सुक्कं // समाप्तम्

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170