Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ 102 Citta-Samadhi : Jaina-Yoga 15. TBhT, p. 61 11 22-27 : चित्र विचित्रपटनिभं त्रिकालसहितं ततः स लोकमिमम् / पश्यति युगपत् सर्व सालोकं सर्वभावज्ञः // वीर्य निरन्तरायं भवत्यनन्तं तथैव तस्य तदा / कल्पातीतस्य महात्मनोऽन्तरायक्षयः कात्ात् // स ततो वेदयमानो विहरति चत्वारि शेषकर्माणि / आयुष्यस्य समाप्तिर्यावत् स्याद् वेद्यमानस्य / BhA, 2099-2101 : चित्तपडं व विचित्तं तिकालसहिदं तदो जगमिणं सो / सव्वं जुगवं पस्सदि सव्वमलोगं च सव्वत्तो। वीरियमणंतराय होइ अणंतं तधेव तस्स तदा / कप्पातीदस्स महामुणिस्स विग्धम्मि खीणम्मि // तो सो वेदयमाणो विहरइ सेसाणि ताव कम्माणि / जाव समत्ती वेदिज्जमाणस्साउगस्स भवे // 16. TBhT, p. 62 11 21-22 : अप्रतिपाति ध्यायन् कश्चित् सूक्ष्मक्रियविहृत्यन्ते / आयुःसमीक्रियार्थं त्रयस्य गच्छेत्समुद्धातम् // BhA, 2105 : जेसिं हवन्ति विसमाणि णामगोदाउवेदणीयाणि / ते दु कदसमुग्धादा जिणा उवणमंति सेलेसि // 17. TBhT, p. 62 11 28-33 : स्थित्या च बन्धनेन च समीक्रियाथं हि कर्मणां तेषाम् / अन्तर्मुहूर्तशेषे तदायुषि समुज्जिघांसति सः // आर्द्र विरल्लितं सद् वस्त्रं मङ्क्ष्वेव ननु विनिर्वाति / संवेष्टितं तु न तथा तथा हि कर्मापि मूर्तत्वात् // स्नेहक्षयसाम्यात् स च हीयते समुद्धातात् / क्षीणस्नेहं शटति हि भवति तदल्पस्थिति च शेषम् / / BhA, 2106-8 : ठिदिसंतकम्मसमकरणत्थं सव्वेसि तेसि कम्माणं / अंतोमुहत्तसेसे जंति समुग्धादमाउम्मि // ओल्लं संतं वत्थं विरल्लिदं जह लह विणिव्वादि / संवेढियं तु ण तथा तधेव कम्मं पि णादव्वं / / ठिदिबंधस्स सिणेहो हेदू खीयदि य सो समुहदस्स / सडदि य खीणसिणेहं सेसं अप्पट्टिदी होदि / /

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170