Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ 100 Citta-Samadhi : Jaina-Yoga 7. TBhT, p. 59 1 22-25 : तल्लक्षणान्युपशमार्जवमार्दवलाघवानि दृष्टानि / उपदेशाज्ञासूत्रनिसर्गास्तद्रुचय इष्यन्ते // * तत्प्रश्नवाचनानुप्रेक्षापरिवर्तनावलम्बनकाः / तदनुप्रेक्षाः संसारक्यानित्याशरणचिन्ताः // BhA, 1704-5: धम्मस्स लक्खणं से अज्जवलहुगत्तमद्दवुवदेसा / उवदेसणा य सुत्ते णिसग्गजाओ रुचीओ दे॥ आलंबणं च वायण-पुच्छण-परिवट्टणाणुपेहाओ / धम्मस्स तेण अविरुद्धाओ सव्वाणुपेहाओ / 8. TBhT, p. 59 11 26-7: एकाग्रेण मनः स्वं निरुध्य भावाजिनाज्ञया ग्राह्यान् / विचिनोति यथातत्त्वं तथैव च शुभाशुभापायान् // BhA, 1703 : एयग्गेण मणं रंभिऊण धम्मं चउन्विहं झादि / आणापायविवागं विचयं संठाणविचयं च // 9. TBhT, p. 58 11 28-31 : संस्थानानि च सर्वद्रव्याणां कर्मफलविपाकांश्च / प्रवचनसम्भिन्नमतिर्वशुद्धलेश्यः प्रविचिनोति // क्षपयति तेन ध्यानेन ततोऽनन्तानुबन्धिनश्चतुरः / मिथ्यात्वं संमिथं सम्यक्त्वं च क्रमेण ततः // BhA, 2085-6: पुवभणिदेण विधिणा ज्झादि ज्झाणं विसुद्धलेस्साओ / पवयणसंभिण्णमदी मोहस्स खयं करेमाणो / संजोयणाकसाए खवेदि झाणेण तेण सो पढमं / मिच्छत्तं सम्मिस्सं कमेण सम्मत्तमवि य तदो॥ 10. TBhT, p. 60 11 29-30: क्षीणकषायस्थानं तत् प्राप्य ततो विशुद्धलेश्यः सन् / एकत्ववितर्कावीचारं ध्यानं ततोऽभ्येति // BhA, 2093 : तो सो खीणकसाओ जायदि खीणासु लोभकिट्टीसु / एयत्तवितक्कावीचारं तो ज्झादि सो ज्झाणं //

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170