Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 156
________________ 99 Tattvartha-tika : Aradhana 3. TBhT, p. 58 1 13-15 : प्रकृतिविशेषाच्च पुनर्लोभकषायस्य सूक्ष्मत्वम् / स ततो विशुद्धियोगन याति स्थानान्तरं व्रजस्तमपि // क्षपयन् गच्छति यावत् क्षीणकषायत्वमाप्नोति / BhA, 2093 a-b: तो सो खीणकसाओ जायदि खीणासु लोकिट्टीसु / 4. TBhT.p.59 11 10-15: स्थानान्तराण्यनेकान्यारोहति पूर्वविधिनैव // देशे ततो विविक्ते समे शुची जन्तुविरहिते कल्प्ये / ऋज्वायम्य स देहं बद्ध्वा पल्यङ्कमचलाङ्गः // वीरासनादि चासनमथ समपादादि वाचलं स्थानम् / तद्वदधिष्ठाय यतिः शयनं चोत्तानशयनादि / BhA, 2082-4 : साहू जहुत्तचारी वÉतो अप्पमत्तकालम्मि / ज्झाणं उवेदि धम्मं पविठ्ठकामो खवगसेढिं / / सुचिए समे विवित्ते देसे णिज्जंतुए अणुण्णाए / उज्जुअआयददेहो अचलं बंधेत्तु पलिअंकं // वीरासणमादीयं आसणसमपादमादियं ठाणं / सम्म अधिट्ठिदो वा सिज्जमुत्ताणसयणादि / / 5. TBhT, p. 59 117: सन्धाय स्मृतिमात्मनि किञ्चिदुपावर्त्य दृष्टि स्वाम् / BhA, 1701 : किंचिवि दिट्ठिमुपावत्तइत्तु झाणे णिरुखदिद्वीओ। अप्पाणंहि सदि संधित्ता संसारमोक्खळें // 6. TBhT, p. 59 1 18-19 : विषयेभ्य इन्द्रियाणि प्रत्यवहृत्य च मनस्तथा तेभ्यः / धारयति मनः स्वात्मनि योगं प्रणिधाय मोक्षाय॥ BhA, 1702 : पच्चाहरित्तु विसयेहिं इंदियाई मणं च तेहितो / अप्पाणम्मि मणं तं जोगं पणिधाय धारेदि /

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170