Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ Citta-Samadhi: Jaina-Yoga अवियारमत्थ-वंजण-जोगंतरओ तयं बितियसुक्कं / पुष्वगयसुयालंबणमेगत्तवितक्कमवियारं // 41. TBhT, IX. 43, P. 65 11 9-10 : सूक्ष्मकायक्रियो रुद्धसूक्ष्मवाङ्मनसक्रियः / यद् ध्यायति तदप्युक्तं सूक्ष्ममप्रतिपाति च // DhS,81 : निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स / सुहुमकिरियाऽनियट्टि तइयं तणुकायकिरियस्स / / 42. TBhT, IX. 43, p. 65 11 11-12 : कायिकी च यदेषाऽपि सूक्ष्मोपरमते क्रिया / अनिवति तदप्युक्तं ध्यानं व्युपरतक्रियम् // DhS, 82 : तस्सेव य सेलेसीगयस्स सेलोव्व णिप्पकंपस्स / वोच्छिन्नकिरियमप्पडिवाइज्झाणं परमसुक्कं // 43. TBhT, IX. 43, p. 64 11 26-33 : तत्राद्यं पृथक्त्ववितर्क त्रियोगस्य भवति, मनोवाक्काययोगव्यापारवत इत्यर्थः / एकान्यतमयोगानामिति / अन्यतमैकयोगानामेकत्ववितर्कम् / एकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोग, कदाचिद्वाग्योगः, कदाचित् काययोग इति / काययोगानामिति कायिकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति ।"अयोगानामिति शैलेश्यवस्थानां". मनोवाक्काययोगत्रयरहितानां व्युपरतक्रियमनिवति ध्यानं भवति / Dh5, 83 : पढमं जोगे जोगेसु वा मयं बितियमेयजोगंमि / तइयं च कायजोगे सुक्कमजोगंमि य चउत्थं // 44. TBhT, IX. 27, p. 47 11 16-18 : निश्चलं स्थिरमध्यवसानमेकालम्बनं छद्मस्थविषयं ध्यानम् / केवलिनां पुनर्वाक्काययोगनिरोध एव ध्यानमभावान्मनसः / DhS, 84 : जह छउमत्थस्स मणो झाणं भण्णइ सुनिच्चलो संतो / तह केलिणो काओ सुनिच्चलो भन्नए झाणं / / 45. TBhT, IX. 39, p. 61 11 5-6 : व्युत्सर्गविवेकासंमोहाव्यथलिङ्गमिष्यते शुक्लम् / न च सम्भवन्ति कात्स्न्येन तानि लिङ्गानि मोहवतः //

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170