Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ Citta-Samadhi : Jaina-Yoga खिइ-वलय-दीव-सागर-नरय-विमाण-भवणाइसंठाणं / वोमाइपइट्ठाणं निययं लोगट्ठिइविहाणं // 34. TBhT, IX. 37, p. 56 11 2-3 : आत्मानमुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीराद्, अरूपं कर्तारमुप भोक्तारं च स्वकृतकर्मणः शरीराकारं, मुक्ती त्रिभागहीनाकारम् / DhS, 55 : ___ उवओगलक्खणमणाइनिहणमत्यंतरं सरीराओ / जीवमरूविं कारिं भोइं च सयस्स कम्मस्स // 35. TBhT, IX. 37, p. 56 11 10 : तदेतदप्रमत्तसंयतस्य भवति धर्मध्यानम् / TBhT, IX. 38, p. 57 11 7-8 : अनयोश्चोपशांतक्षीणकषाययोरप्रमत्तसंयतस्य च ध्यानं धर्म भवति / Dhs, 63 : सव्वप्पमायरहिया मुणओ खीणोवसंतमोहा य / झायारो नाण-धणा धम्मज्झाणस्स निद्दिट्ठा / 36. TBhT, IX. 39, p. 60 1 13 : शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः / TBhT, IX. 40, p. 62 11 2-4 : पूर्वविदो यावुपशान्तक्षीणकषायो तयोर्भवतः......"एवमाद्यशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् / TBhT, IX. 41, p. 62 11 13-14 : ....."परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियं चानिवर्ति ग्रहीतव्यम् / ते च केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणव भवतः / TBhT, IX. 43, p. 64 126 : तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयोत्तमसंहननवतो भवति / DhS, 64 : एएच्चिय पुव्वाणं पुव्वधरा सुप्पसत्थसंघयणा / दोण्ह सजोगाजोगा सुक्काण पराण केवलिणो // 37. TBhT, IX. 38, p. 5917 : लेश्यास्तु पीत-पद्म-शुक्लाख्यास्तीव्र-मन्दादिभेदाः /

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170