Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ Dhyanasataka : Tattvarthatika 93 हेऊदाहरणासंभवे य सइ सु? जं न बुज्झज्जा। सव्वण्णुमयमवितहं तहावि तं चितए मइयं // अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा / जियराग-दोस-मोहा य णण्णहावादिणो तेणं // 31. TBhT, IX. 37, p. 55 1 14-20 : इहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वाः......"कायेन्द्रियादिष्वास्रवद्वार DS, 50 : रागबोसकसायाऽऽसवादिकिरियासु वट्टमाणाणं / इह परलोयावाओ झाइज्जा वज्जपरिवज्जी // 32. TBhT, IX. 37, p. 55 11 24-29 : ज्ञानावरणादिकमष्टप्रकारं कर्म प्रकृति-स्थित्यनुभाव-प्रदेश-भेदमिष्टानिष्टविपाकपरिणामं जघन्यमध्यमोत्कृष्टस्थितिकं विविधविपाकम् ।....."इत्थं निरुद्धचेतसः कर्मविपाकानुसरण एव स्मृतिसमन्वाहारतो धयं भवति ध्यानमिति / DhS, 51: पयइ-ठिइ-पएसाऽणुभावभिन्नं सुहासुहविहत्तं / जोगाणुभावजणियं कम्मविवागं विचिंतेज्जा / 33. TBhT, IX. 37, p. 55 11 30-33; p. 56 11 1-2 : संस्थानमाकारविशेषो लोकस्य द्रव्याणां च / लोकस्य तावत् तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकं, स्थालीमिव च तिर्यग्लोकम्, ऊर्ध्वमधोमल्लकसमुद्गम् / तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः / असंख्येया द्वीपसमुद्रा वलयाकृतयो धर्माधर्माकाशपुद्गलजीवास्तिकायात्मका अनादिनिधनसन्निवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादिसंस्थानानि DhS, 52-54 : जिणदेसियाइ लक्खण-संठाणाऽऽसण-विहाण-माणाई / उप्पायट्ठिइभंगाइ पज्जवा जे य दव्वाणं // पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं / णामाइभेयविहियं तिविहमहोलोयभेयाइं //

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170