Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ Dhyanasataka : Tattvarthatika DhS32: संकाइदोसरहिओ पसम-थेज्जाइगुणगणोवेओ / होइ असंमूढमणो दंसणसुदीए झाणंमि / / 22. TBhT, IX. 38, p. 58 11 25-27 : चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुभानि वा सञ्चिनुते / ततश्चायत्नेनैव धर्मध्यायी भवति / DhS, 33 : नवकम्माणायाणं पोराणविणिज्जरं सुभायाणं / चारित्तभावणाए झाणमयत्तेण य समेइ // 23. TBhT, IX. 38, p, 58 11 27-28 : जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्यभावनावष्टब्धचेता लीलयव धर्मध्यायी भवति / DhS, 34: सुविदियजगस्सभावो निस्संगो निभओ निरासो य / वेरग्गभावियमणो झाणंमि सुनिच्चलो होइ // 24. TBhT. IX. 38, p. 58 1 29 : देशोऽपि निष्कण्टको यः / कण्टकाः स्त्री-पशु-पण्डकाः / DhS, 35: निच्च चिय जुवइ-पसू-नपुंसग-कुसीलवज्जियं जइणो / ठाणं वियणं भणियं विसेसओ झाणकालंमि // 25. TBhT, IX. 38, p. 58 11 30-31 : कालोऽपि यस्मिन्नेव' काले मनसः समाधिरुत्पद्यते स एव ध्यानकालः / यथोक्तम्–णत्थि कालो अकालो वा झायमाणस्स भिक्खुणो / Dh5, 38 : कालोऽवि सोच्चिय जहिं जोगसमाहाणमुत्तमं लहइ / न उ दिवस-निसा वेलाइनियमणं झाइणो भणियं // 26. TBhT, IX. 38, p. 58 11 32-33, p. 59 1 1-2 : आसनं तु कायावस्थाविशेषः / य एवाबाधकोऽभ्यस्तो जितः स एव कायविकल्प आसनम् / यथोक्तम्कालः समाधिानस्य कायावस्था जितासनम् / शुचिनिष्कण्टको देशस्ते च स्त्री-पशु-पण्डकाः // ..

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170