Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 147
________________ 90 Citta-Samadhi : Jaina-Yoga 17. TBhT, IX. 36, p. 54 11 17-19 : ....."हिंसानन्दादिषु चतुर्वपि प्रवर्तमानस्याभिनिविष्टान्तःकरणस्य बहुदोषता। अज्ञानदोषता तेष्वेव हिंसादिष्वधर्मकार्येष्वम्युदयकार्यबुद्धिव्यपा श्रयस्य चकतानविधानावलम्बितसंसारमोचकस्येव भवति / DhS, 27: परवसणं अहिनंदइ निरवेक्खो निलो निरणुतावो / हरिसिज्जइ कयपावो रोद्दज्झाणोवगयचित्तो॥ 18. TBhT, IX. 38, p. 58 1 21, p. 59 11 3-9 : धर्मध्यानानुप्रवेशपरिकर्माणि च भावनादेशकालासनादीनि / ..."आलम्बनान्यपि'"""ध्यानप्रतिपत्तिक्रमश्च'...'लेश्यास्तु...."निसर्गाऽधिगमाभ्याम्"...... धर्मध्यानलिङ्गम् / DhS, 28-29 : झाणस्स भावणाओ देसं कालं तहाऽऽसणविसेसं / आलंबणं कमं झाइयव्वयं जे य झायारो // तत्तोऽणुप्पेहाओ लेस्सा लिंगं फलं च नाऊणं / धम्मं झाइज्ज मुणी तग्गयजोगो तओ सुक्कं // 19. TBhT, IX. 38, p. 58 1 22 : तत्र चतस्रो भावना ज्ञान-दर्शन-चारित्र-वैराग्याख्याः / DhS, 30: पुवकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ / ताओ य नाण-दसण-चरित्त-वेरग्गनियताओ / / 20. TBhT, IX. 38, p. 58 11 22-23 : ज्ञाने नित्याभ्यासान्मनसस्तत्रैव प्रणिधानम्, अवगतगुणसारश्च निश्चलमति रनायासेनैव धयं ध्यायति / DhS, 31: णाणे णिच्चन्भासो कुणइ मणोधारणं विसुद्धिं च / नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ // 21. TBhT, IX. 38, p. 58 11 23-25 : विगतशंकादिशल्यः प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्य-स्थैर्यप्रभावनायतनाऽऽसेवन-भक्तियुक्तेऽसम्मूढ़चेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धम्यं ध्यायति /

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170