Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati
View full book text
________________ Citta-Samadhi : Jaina-Yoga 7. TBhT, IX. 34, p. 51 11 19-21 : तस्य॑तस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति, यैरार्तध्यायी लक्ष्यते करतलपर्यस्तप्रम्लानवदनः शोचति क्रन्दति विलपति हा हा अहो धिक् कष्टं हुं मृतोऽस्म्युरस्ताडं परिदेवते दीर्घ निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते / DhS, 15 : तस्सऽक्कंदण-सोयण-परिदेवण-ताडणाई लिंगाई / इट्ठाऽणिट्ठविओगाऽविओग-वियणानिमित्ताई // 8. TBhT, IX. 35, p. 52 || 1-2 : ___ एतस्य त्रयः स्वामिनश्चतुर्थ-पञ्चम-षष्ठगुणस्थानवर्तिनः क्रमेणाविरतदेश विरतप्रमत्तसंयताः / DhS, 18 : तदविरय-देसविरय-पमायपरसंजयाणुगं झाणं / . सवप्पमायमूलं वज्जेयव्वं जइजणेणं // 9. TBhT, IX. 36, p. 53 11 21-23 : "प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा।" तच्च सत्त्वव्यापादनोबन्धनपरितापन ताडनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दम् / DhS, 19 : सत्तवह-वेह-बंधण-इहणंऽकण-मारणाइपणिहाणं। . अइकोहग्गहघत्थं निग्घिणमणसोऽहमविवागं // . 10. TBhT, IX. 36, p. 53 11 25-27 : ......"पिशुनासभ्यासद्भूतघातातिसन्धानप्रवणमसदभिधानमनृतम् / तत्परोपघातार्थमनुपरततीवरौद्राशयस्य स्मृतेः समन्वाहारः / तत्रैवं दृढप्रणिधान मनृतानन्दमिति / DhS, 20 : पिसुणासब्भासब्भूय-भूयघायाइवयणपणिहाणं / मायाविणोऽइसंधणपरस्स पच्छन्नपावस्स / / 11. TBhT, IX. 36, p.53 11 28-30: तीव्रसङ क्लेशाध्यवसायस्य ध्यातुः प्रबलीभूत-लोभप्रचाराहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः / द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः /

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170