Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 146
________________ 89 Dhyanasataka : Tattvarthatika DS, 21 : तह तिव्वकोह-लोहाउलस्स भूओवघायणमणज्जं / परदव्वहरणचित्तं परलोयावानिरवेक्खं // 12. TBhT, IX. 36, p. 54 11 2-10 : ......."विषयाः शब्दादयः / तत्साधनानि च..."। विषयाणां च संरक्षणम्। इत्थं च विषयसंरक्षणाहितक्रौर्यस्य......"तीव्रण लोभकषायेणानुरक्तचेतसः तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दं रौद्रं भवति ध्यानम् / DhS, 22 : सद्दाइविसयसाहणधणसारक्खणपरायणमणिटुं। सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं / / 13. TBhT, IX. 36, p. 54 11 11-12 : तच्चतदविरतदेशविरतस्वामिकम् ""तयोरेव च भवत्येतत्, न प्रमत्तसंयता दीनामिति / DhS, 23 : इय करण-कारणाणुमइविसयमणुचितणं चउब्भेयं / अविरय-देसासंजय-जणमणसंसेवियमहण्णं // 14. TBhT, IX. 36, p. 54 11 13-14 : नरकगतिमूलमेतत् / DhS, 24: एयं चउविहं राग-दोस-मोहाउलस्स जीवस्स / रोद्दज्झाणं संसारवद्धणं नरयगइमूलं // 15. TBhT, IX. 36, p. 541 13 : रौद्रध्यायिनस्तीवसंक्लिष्टाःकापोतनीलकृष्ण-लेश्यास्तिस्रः / DhS, 25 कावोय-नील-काला लेसाओ तिव्वसंकिलिट्ठाओ। रोद्दज्झाणोवगयस्स कम्मपरिणामजणियाओ / 16. TBhT, IX. 36, p. 54 115 : लिङ्गान्यस्योत्सन्नबह्वज्ञानामरणदोषा।। DS, 26 : लिंगाई तस्स उस्सण्ण-बहुल-नाणाविहाऽऽमरणदोसा। तेसि चिय हिंसाइसु बाहिरकरणोवउत्तस्स // .

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170