Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 152
________________ Dhyanasataka : Tattvarthatika 95 DhS, 66 : होंति कमविसुद्धाओ लेसाओ पीय-पम्म-सुक्काओ। .. . धम्मज्झाणोवगयस्स तिव्व-मंदाइभेयाओ / / 38. TBhT, IX. 38, p. 59 11 8-9 : निसर्गाऽधिगमाभ्यामशेषजीवादिपदार्थश्रद्धानं जिन त्कीर्तनप्रशंसा विनयदानानि च धर्मध्यानलिङ्गम् / Dh5, 67-68 : आगम-उवएसाऽऽणा-णिसग्गओ जं जिणप्पणीयाणं / भावाणं सद्दहणं धम्मज्झाणस्स तं लिंगं // जिणसाहूगुणकित्तण-पसंसणा-विणय-दाणसंपण्णो / सुअ-सील-संजमरओ धम्मज्झाणी मुणेयव्वो // 39. TBhT, IX. 39, p. 60 11 15-21 : पृथक् पुनः कश्चिद् भेदस्तद्भावः पृथक्त्वम्-अनेकत्वम्, तेन सहगतो वितर्कः / पृथक्त्वमेव वा वितर्कसहगतं वितर्कपुरोगं पृथक्त्ववितर्कम् / तच्च परमाणुजीवादावेकद्रव्य उत्पादव्ययघ्रौव्यादिपर्यायानेकनयापितत्वम् / तत् पृथक्त्वेन पृथक्त्वेन तस्य चिन्तनं वितर्कसहचरितं सविचारं च यत् तत् पृथक्त्व-वतकं सविचारम् / तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति-"त्र्येककाययोगायोगानां", "वितर्कः श्रुतं", "विचारोऽर्थव्यञ्जनयोगसंक्रांति:" (IX. 43, 45, 47) / पूर्वगतभङ्गिकश्रु तानुसारेणार्थव्यञ्जनयोगान्तरप्राप्ति:-गमनं विचारः। DhS, 77-78 : उप्पाय-ट्ठिइ-भंगाइपज्जयाणं जमेगवत्थुमि / नाणानयाणुसरणं ... पुव्वगयसुयाणुसारेणं // सवियारमत्थ-वंजण-जोगंतरओ तयं पढमसुक्कं / होइ पुहुत्तवितक्कं सवियारमरागभावस्स / / 40. TBhT, IX. 39, p. 60 11 25-28 : एकस्य भाव एकत्वम् / एकत्वगतो वितर्क एकत्ववितर्कः / एक एव योगस्त्रयाणामन्यतमस्तथाऽर्थो व्यञ्जनं चकमेव पर्यायान्तरानपितमेकपर्यायचिन्तनम् / उत्पादव्ययध्रौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीपवनिष्प्रकम्पं, पूर्वगतश्रु तानुसारि चेतो निर्विचारमर्थव्यञ्जन योगान्तरेषु / तदेकत्वंवितर्कमविचारम् / DhS, 79-80 : जं पुण सुणिप्पकंपं निवायसरणप्पईवमिव चित्तं / उप्पाय-ठिइ-भंगाइयाणमेगमि पज्जाए।।

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170