Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 149
________________ 92 Citta-Samadhi : Jaina-Yoga , DhS, 39 : झाइज्जा तदवत्थो ठिमो निसण्णो निवण्णो वा // 27. TBhT, IX. 38, p. 59 11 3-4 : आलम्बनान्यपि वाचना-प्रच्छना-परिवर्तन-चिन्तनानि सद्धर्मावश्यकादीनि च सामायिकादीनि / एभिरालम्बनर्धर्मध्यानं समारोहति / DhS, 42-43 : आलम्बणाई वायण-पुच्छण-परियट्टणाऽणुचिंताओ / विसमंमि समारोहइ दढदव्वालंबणो जहा पुरिसो। सुत्ताइकयालंबो तह झाणवरं समारुहइ // 28. TBhT, IX. 38, p. 59 1 5-6 : ध्यानप्रतिपत्तिक्रमश्च मनोयोगनिग्रहादिर्भवकाले केवलिनः / शेषस्य ध्यातुर्यथासमाध्यपेक्षमिति / DhS, 44: झाणप्पडिवत्तिकमो होइ मणोजोगनिग्गहाईओ / भवकाले केवलिणो सेसाण जहासमाहीए // 29. TBhT, IX. 37, p. 55 11 3-5 : तत्राज्ञा-सर्वज्ञप्रणीत आगमः / तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत् - पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महार्थी महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनाम् / सुनिउणमणाइणिहणं भूयहियं भूयभावणमणग्छ / अमियमजियं महत्थं महाणुभावं महाविसयं // झाइज्जा निरवज्जं जिणाणमाणं जगप्पईवाणं / अणिउणजणदुण्णेयं नय-भंग-पमाण-गमगहणं // 30. TBhT, IX. 37, p. 55 11 6-11 : तत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तोऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थ सावरणज्ञानत्वात् / तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथाव्यवस्थितमन्यथा वदन्ति भाषन्ते वाऽनृतकारणाभावात् / DhS, 47-49 : तत्थ य मइदोम्बलेणं तविहायरियविरहओ वावि / णेयगहणत्तणेण य णाणावरणोदएणं च //

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170