Book Title: Jaina Meditation Citta Samadhi Jaina Yoga
Author(s): Nathmal Tatia
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 139
________________ 82 चित्त-समाधि : जैन योग जम्हा सुदं विवक्कं जम्हा पुव्वगयअत्थकुसलो य / ज्झायदि झाणं एवं सविदक्कं तेण तज्झाणं // अस्थाण वंजणाण य जोगाण य संकमो हु वीचारो। तस्स अमावेण तगं झाणमवीचारमिवि वुत्तं // [भ० आ० 1877-6]] एदस्स भावत्थो-खीणकसाओ सुक्कलेस्सिओ ओघबलो ओघसूरो वज्जरिसहवइरणारायण-सरीरसंघडणो अण्णदरसं ठाणो चोद्दसपुव्वहरो दसपुत्वहरो णवपुव्वहरो वा खइयसम्माइट्ठी खविदासेसकसायवग्गो णवपयत्थेसु एगपयत्थं दव्व-गुण-पज्जयभेदेण ज्झाएदि, अण्णदरजोगेण अण्णदराभिधाणेण य तत्थ एगम्हि दव्वे गुणे पज्जाए वा मेरुमहियरो व्व णिच्चलभावेण अवट्ठियचित्तस्स असंखेज्जगुणसेडीए कम्मक्खंधे गालयंतस्स अणंतगुणहीणाए सेडीए कम्माणुभागं सोसयंतस्स कम्माणं द्विदीयो एगजोगएगाभिहाणज्झाणेण घादयंतस्स अंतोमुहत्तमेत्तकालो गच्छदि / तदो सेसखीणकसायद्धमेत्तट्ठिदीयो मोत्तूण उवरिमसव्वट्ठिदीयो घेत्तूण उदयादिगुणसेडिसरूवेण रचिय पुणो टिदिखंडएण विणा अघट्ठिदिगलणेण असंखेज्जगुणाए सेडीए कम्मक्खंधे घाईतो गच्छदि जाव खीणकसायचरिमसमओ ति। तत्थ खीणकसायचरिमसमए णाणावरणीयदसणावरणीय-अंतराइयाणि विणासेदि / एदेसु विणठेसु केवलणाणी केवल-दंसणी अणंतवीरियो दाण-लाह-भोगुवभोगेसु विग्घवज्जियो होदि त्ति घेत्तव्वं दोणं सुक्कज्झाणाणं किमालंबणं ? खंति-मद्दवादओ / एत्थ गाहा अह खंति-मद्दवज्जव-मुत्तीयो जिणमदप्पहाणाओ। आलंबणेहि जेहिं सुक्कझाणं समारहइ // 1 [ध्या० श० 66] संपहि दोणं सुक्कज्झाणाणं फलपरूवणं कस्सामो-अट्ठावीसभेयभिण्णमोहणीयस्स सव्वुवसमावट्ठाणफलं पुधत्तविदक्कवीचारसुक्कज्झाणं / मोहसव्वुवसमो पुण धम्मज्झाण सव्वुवसमुवलंभादो / तिण्णं घादिकम्माणं णिम्मूलविणासफलमेयत्तविदक्कमवीचारज्झाणं / मोहणीयविणासो पुण धम्मज्झाणफलं, सुहुमसांपरायचरिमसमए तस्स विणासुवलंभादो। मोहणीयस्स उवसमो जदि धम्मज्झाणफलो तो ण क्खदी, एयादो दोण्णं कज्जाणमुप्पत्तिविरोहादो ?ण, धम्मज्झाणादो अणेयभेयभिण्णादो अणेयकज्जाणमुप्पत्तीए विरोहाभावादो। एयत्तवियक्क-अवीयार-ज्झाणस्स अप्पडिवाइविसेसणं किण्ण कदं ? ण, उवसंतकसायम्मि भवढाखएहि कसाएसु णिवदिदम्मि पडिवादुवलंभादो / उवसंतकसायम्मि एयत्तविदक्कावीचारे संते उवसंतो दु पुधत्तं इच्चेदेण विरोहो होदि त्ति णासंकणिज्ज, तत्थ पुधत्तमेवे त्ति णियमाभावादो। ण च खीणकसायद्धाए सव्वत्थ एयत्तविदक्कावीचारज्माणमेव, जोगपरावत्तीए एगसमयपरूवणण्णहाणुववत्तिबलेण तदद्धादीए पुधत्तविदक्कवीचारस्स वि संभवसिद्धीदो। एत्थ गाहामो

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170